Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
satyapa-pasa-rupa-vina-tula-sloka-sena-loma-tvaca-varma-varna-curna-curadibhyo nic
Previous
-
Next
Click here to hide the links to concordance
satyāpa
-
pāśa
-
rūpa
-
vī
ṇ
ā-
tūla
-
śloka
-
senā
-
loma
-
tvaca
-
varma
-
var
ṇ
a-
cūr
ṇ
a-
curādibhyo
ṇ
ic
||
PS
_
3
,
1
.
25
||
_____
START
JKv
_
3
,
1
.
25
:
satya
-
ādibhyaś
cūrṇaparyantebhyaḥ
,
curādibhyaś
ca
ṇic
pratyayo
bhavati
/
satyam
ācaṣte
satyāpayati
/
arthavedasatyānām
āpug
vaktavyaḥ
/
artham
ācaṣte
arthāpayati
/
devāpayati
/
āpugvacana
-
sāmarthyāṭṭilopo
na
bhavati
/
pāśād
vimocane
-
vipāśayati
/
rūpād
darśane
-
rūpayati
/
vīṇayopagāyati
upavīṇayati
/
tūlenānukuṣṇāti
anutūlayati
/
ślokairupastauti
upaślokayati
/
senayābhiyāti
abhiṣeṇayati
/
lomānyanumārṣṭi
anulomayati
/
tvacaṃ
gr̥hṇāti
tvacayati
/
akārāntas
tvaca
-
śabdaḥ
/
varmaṇā
sannahyati
saṃvarmayati
/
varṇam
gr̥hṇāti
varṇayati
/
cūrṇaiḥ
avadhvaṃsayati
avacūrṇayati
/
curādibhyaḥ
svārthe
/
corayati
/
cintayati
/
svābhāvikatvādarthābhidhānasya
yathāsvaṃ
pratyayārthā
nirdiśyante
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL