Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

satyāpa-pāśa-rūpa-ā-tūla-śloka-senā-loma-tvaca-varma-vara-cūra-curādibhyo ic || PS_3,1.25 ||


_____START JKv_3,1.25:

satya-ādibhyaś cūrṇaparyantebhyaḥ, curādibhyaś ca ṇic pratyayo bhavati /
satyam ācaṣte satyāpayati /
arthavedasatyānām āpug vaktavyaḥ /
artham ācaṣte arthāpayati /
devāpayati /
āpugvacana-sāmarthyāṭṭilopo na bhavati /
pāśād vimocane - vipāśayati /
rūpād darśane - rūpayati /
vīṇayopagāyati upavīṇayati /
tūlenānukuṣṇāti anutūlayati /
ślokairupastauti upaślokayati /
senayābhiyāti abhiṣeṇayati /
lomānyanumārṣṭi anulomayati /
tvacaṃ gr̥hṇāti tvacayati /
akārāntas tvaca-śabdaḥ /
varmaṇā sannahyati saṃvarmayati /
varṇam gr̥hṇāti varṇayati /
cūrṇaiḥ avadhvaṃsayati avacūrṇayati /
curādibhyaḥ svārthe /
corayati /
cintayati /
svābhāvikatvādarthābhidhānasya yathāsvaṃ pratyayārthā nirdiśyante //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL