Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
hetumati ca
Previous
-
Next
Click here to hide the links to concordance
hetumati
ca
||
PS
_
3
,
1
.
26
||
_____
START
JKv
_
3
,
1
.
26
:
hetuḥ
svatantraya
kartuḥ
prayojakaḥ
,
tadīyo
vyāpāraḥ
preṣanādi
-
lakṣaṇo
hetumān
,
tasminn
abhidheye
dhātoḥ
ṇic
pratyayo
bhavati
/
kaṭaṃ
kārayati
/
odanaṃ
pācayati
/
tat
karoti
ity
upasaṅkhyānaṃ
sūtrayati
ity
ādyartham
/
sūtraṃ
karoti
sūtrayati
/
ākhyānāt
kr̥tas
tad
ācaṣṭa
iti
ṇic
kr̥lluk
prakr̥tipratyāpattiḥ
prakr̥tivac
ca
kārakam
/
ākhyānāt
kr̥danttaṇ
ṇic
vaktavyaḥ
tad
ācaṣṭe
ity
etasminn
arthe
,
kr̥l
-
luk
,
prakr̥tipratyāpattiḥ
,
prakr̥tivac
ca
kārakaṃ
bhavati
/
kaṃsavadham
ācaṣṭe
kaṃsaṃ
ghātayati
/
balibandham
ācaṣṭe
baliṃ
bandhayati
/
rājāgamanam
ācaṣṭe
rājānam
āgamayati
/
[#
183
]
āṅ
-
lopaś
ca
kāla
-
atyantasaṃyoge
maryādāyām
/
ārātri
vivāsam
ācaśṭe
rātriṃ
vivāsayati
/
citrīkaraṇe
prāpi
/
ujjayinyāḥ
prasthito
māhiṣmatyāṃ
sūryodgamanaṃ
sambhāvayate
sūryam
udgamayati
/
nakṣatrayoge
jñi
/
puṣyayogaṃ
jānāti
puṣyeṇa
yojayati
/
maghabhir
yojayati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL