Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

hetumati ca || PS_3,1.26 ||


_____START JKv_3,1.26:

hetuḥ svatantraya kartuḥ prayojakaḥ, tadīyo vyāpāraḥ preṣanādi-lakṣaṇo hetumān, tasminn abhidheye dhātoḥ ṇic pratyayo bhavati /
kaṭaṃ kārayati /
odanaṃ pācayati /
tat karoti ity upasaṅkhyānaṃ sūtrayati ity ādyartham /
sūtraṃ karoti sūtrayati /
ākhyānāt kr̥tas tad ācaṣṭa iti ṇic kr̥lluk prakr̥tipratyāpattiḥ prakr̥tivac ca kārakam /
ākhyānāt kr̥danttaṇ ṇic vaktavyaḥ tad ācaṣṭe ity etasminn arthe, kr̥l-luk, prakr̥tipratyāpattiḥ, prakr̥tivac ca kārakaṃ bhavati /
kaṃsavadham ācaṣṭe kaṃsaṃ ghātayati /
balibandham ācaṣṭe baliṃ bandhayati /
rājāgamanam ācaṣṭe rājānam āgamayati /

[#183]

āṅ-lopaś ca kāla-atyantasaṃyoge maryādāyām /
ārātri vivāsam ācaśṭe rātriṃ vivāsayati /
citrīkaraṇe prāpi /
ujjayinyāḥ prasthito māhiṣmatyāṃ sūryodgamanaṃ sambhāvayate sūryam udgamayati /
nakṣatrayoge jñi /
puṣyayogaṃ jānāti puṣyeṇa yojayati /
maghabhir yojayati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL