Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

gupū-dhūpa-vicchi-pai-panibhya āya || PS_3,1.28 ||


_____START JKv_3,1.28:

gupū rakṣaṇe, dhūpa santāpe, viccha gatau, paṇa vyavahāre stutau ca, pana ca ity etebhyo dhātubhyaḥ āya-pratyayo bhavati /
topāyati /
dhūpayati /
vicchāyati /
paṇāyati /
panāyati /
stuty-arthena paninā sāhacaryāt tadarthaḥ paṇiḥ pratyayam utpādayati na vyavahāra-arthaḥ /
śatasya paṇate /
sahasrasaya paṇate /
anubandhaś ca kevale carita-arthaḥ, tena āya-pratyaya-antānn ātmanepadaṃ bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#184]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL