Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
gupu-dhupa-vicchi-pani-panibhya ayah
Previous
-
Next
Click here to hide the links to concordance
gupū
-
dhūpa
-
vicchi
-
pa
ṇ
i-
panibhya
āya
ḥ
||
PS
_
3
,
1
.
28
||
_____
START
JKv
_
3
,
1
.
28
:
gupū
rakṣaṇe
,
dhūpa
santāpe
,
viccha
gatau
,
paṇa
vyavahāre
stutau
ca
,
pana
ca
ity
etebhyo
dhātubhyaḥ
āya
-
pratyayo
bhavati
/
topāyati
/
dhūpayati
/
vicchāyati
/
paṇāyati
/
panāyati
/
stuty
-
arthena
paninā
sāhacaryāt
tadarthaḥ
paṇiḥ
pratyayam
utpādayati
na
vyavahāra
-
arthaḥ
/
śatasya
paṇate
/
sahasrasaya
paṇate
/
anubandhaś
ca
kevale
carita
-
arthaḥ
,
tena
āya
-
pratyaya
-
antānn
ātmanepadaṃ
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
184
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL