Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
vidan-kurvantv ity anyatarasyam
Previous
-
Next
Click here to hide the links to concordance
vidā
ṅ
-
kurvantv
ity
anyatarasyām
||
PS
_
3
,
1
.
41
||
_____
START
JKv
_
3
,
1
.
41
:
vidāṅ
-
kurvantu
ity
etad
anyatarasyāṃ
nipātyate
/
kiṃ
punar
iha
nipātyate
?
vider
loṭi
ām
pratyayaḥ
,
guṇābhāvaḥ
,
loṭo
luk
,
kr̥ñaś
ca
loṭparasya
anuprayogaḥ
/
atra
bhavanto
vidāṅ
-
kurvantu
,
vidantu
/
iti
-
karaṇaḥ
pradarśana
-
arthaḥ
,
na
kevalaṃ
prathamapuruṣa
-
bahuvacanaṃ
,
kiṃ
tarhi
sarvāṇy
eva
loḍ
-
vacanāny
anuprayujyante
,
vidāṅ
karotu
,
vidāṅ
kurutāt
,
vidāṅ
kurutām
,
vidāṅ
kuru
,
vidāṅ
kurutam
ity
ādi
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
abhyutsādayā
ṃ
-
prajanayām
-
cikayā
ṃ
-
ramayām
-
aka
ḥ
pāvayām
-
kriyād
vidām
-
akrann
iti
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL