Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vidā-kurvantv ity anyatarasyām || PS_3,1.41 ||


_____START JKv_3,1.41:

vidāṅ-kurvantu ity etad anyatarasyāṃ nipātyate /
kiṃ punar iha nipātyate ? vider loṭi ām pratyayaḥ, guṇābhāvaḥ, loṭo luk, kr̥ñaś ca loṭparasya anuprayogaḥ /
atra bhavanto vidāṅ-kurvantu, vidantu /
iti-karaṇaḥ pradarśana-arthaḥ, na kevalaṃ prathamapuruṣa-bahuvacanaṃ, kiṃ tarhi sarvāṇy eva loḍ-vacanāny anuprayujyante, vidāṅ karotu, vidāṅ kurutāt, vidāṅ kurutām, vidāṅ kuru, vidāṅ kurutam ity ādi //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


abhyutsādayā-prajanayām-cikayā-ramayām-aka pāvayām-kriyād vidām-akrann iti


Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL