Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
cchandasi
Previous
-
Next
Click here to hide the links to concordance
cchandasi
||
PS
_
3
,
1
.
42
||
_____
START
JKv
_
3
,
1
.
42
:
abhyutsādayām
ity
evam
ādayaḥ
chandasi
viṣaye
'
nyatarasyāṃ
nipātyante
/
sadijaniramīṇāṃ
ṇyantānāṃ
luḍi
ām
pratyayo
nipātyate
/
cinoter
api
tatra
+
eva
+
aampratyayo
dvirvacanaṃ
kutvaṃ
ca
/
akar
iti
caturbhir
api
pratyekam
anuprayogaḥ
sambadhyate
/
pāvayām
kriyāt
iti
pavateḥ
punāter
vā
ṇyantasya
liṅi
ām
nipātyate
,
guṇābhāvaś
ca
,
akran
iti
ca
asya
anuprayogaḥ
/
vidām
-
akran
iti
vider
luṅi
ām
nipātyate
,
gunabhāvaś
ca
,
akran
iti
ca
asya
anuprayogaḥ
/
abhyutsādayām
akaḥ
/
abhyudasīṣadat
iti
bhāṣāyām
/
prajanayām
akaḥ
/
prājījanat
iti
bhāṣāyām
/
cikayām
akaḥ
/
acaiṣīt
iti
bhāṣāyām
/
ramayām
akaḥ
/
arīramat
iti
bhāṣāyām
/
pāvayāṅkriyāt
/
pāvyāt
iti
bhāṣāyām
/
vidām
akran
/
avediṣuḥ
iti
bhāṣāyām
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL