Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

cchandasi || PS_3,1.42 ||


_____START JKv_3,1.42:

abhyutsādayām ity evam ādayaḥ chandasi viṣaye 'nyatarasyāṃ nipātyante /
sadijaniramīṇāṃ ṇyantānāṃ luḍi ām pratyayo nipātyate /
cinoter api tatra+eva+aampratyayo dvirvacanaṃ kutvaṃ ca /
akar iti caturbhir api pratyekam anuprayogaḥ sambadhyate /
pāvayām kriyāt iti pavateḥ punāter ṇyantasya liṅi ām nipātyate, guṇābhāvaś ca, akran iti ca asya anuprayogaḥ /
vidām-akran iti vider luṅi ām nipātyate, gunabhāvaś ca, akran iti ca asya anuprayogaḥ /
abhyutsādayām akaḥ /
abhyudasīṣadat iti bhāṣāyām /
prajanayām akaḥ /
prājījanat iti bhāṣāyām /
cikayām akaḥ /
acaiṣīt iti bhāṣāyām /
ramayām akaḥ /
arīramat iti bhāṣāyām /
pāvayāṅkriyāt /
pāvyāt iti bhāṣāyām /
vidām akran /
avediṣuḥ iti bhāṣāyām //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL