Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vyatyayo bahulam || PS_3,1.85 ||


_____START JKv_3,1.85:

yathāyathaṃ vikaraṇāḥ śabādayo vihitāḥ, teṣāṃ chandasi viṣaye bahulaṃ vyatyayo bhavati /
vyatigamanaṃ vyatyayaḥ, vyatihāraḥ /
viṣayāntare vidhānam, kvacid dvivikaraṇatā, kvacit trivikaraṇatā ca /
āṇḍā śuṣṇasya bhedati /
bhinatti iti prāpte /
tāścinnau na maranti /
na mriyante iti prāpte /
dvivikaraṇatā - indro vastena neṣatu /
nayatu iti prāpte /
trivikaraṇatā - indreṇa yujā taruṣema vr̥tram /
tīryasma iti prāpte /
bahula-grahaṇaṃ sarvavidhi-vyabhicāra-artham /
suptiṅupagraliṅganaraṇāṃ kālahalacsvarakartr̥yaṅāṃ ca /
vyatyayamicchati śāstrakr̥deṣāṃ so 'pi ca sidhyati bahulakena //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL