Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
vyatyayo bahulam
Previous
-
Next
Click here to hide the links to concordance
vyatyayo
bahulam
||
PS
_
3
,
1
.
85
||
_____
START
JKv
_
3
,
1
.
85
:
yathāyathaṃ
vikaraṇāḥ
śabādayo
vihitāḥ
,
teṣāṃ
chandasi
viṣaye
bahulaṃ
vyatyayo
bhavati
/
vyatigamanaṃ
vyatyayaḥ
,
vyatihāraḥ
/
viṣayāntare
vidhānam
,
kvacid
dvivikaraṇatā
,
kvacit
trivikaraṇatā
ca
/
āṇḍā
śuṣṇasya
bhedati
/
bhinatti
iti
prāpte
/
tāścinnau
na
maranti
/
na
mriyante
iti
prāpte
/
dvivikaraṇatā
-
indro
vastena
neṣatu
/
nayatu
iti
prāpte
/
trivikaraṇatā
-
indreṇa
yujā
taruṣema
vr̥tram
/
tīryasma
iti
prāpte
/
bahula
-
grahaṇaṃ
sarvavidhi
-
vyabhicāra
-
artham
/
suptiṅupagraliṅganaraṇāṃ
kālahalacsvarakartr̥yaṅāṃ
ca
/
vyatyayamicchati
śāstrakr̥deṣāṃ
so
'
pi
ca
sidhyati
bahulakena
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL