Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
karmavat karmana tulyakriyah
Previous
-
Next
Click here to hide the links to concordance
karmavat
karma
ṇ
ā
tulyakriya
ḥ
||
PS
_
3
,
1
.
87
||
_____
START
JKv
_
3
,
1
.
87
:
karmaṇi
kriyā
karma
,
karmasthayā
kriyayā
tulyakriyaḥ
kartā
karmavad
bhavati
/
yasmin
karmaṇi
kartr̥bhūte
'
pi
tadvat
kriyā
lakṣyate
yathā
karmaṇi
,
sa
kartā
karmavad
bhavati
/
karmāśrayāṇi
kāryāṇi
pratipadyate
/
kartari
śap
(*
3
,
1
.
68
)
iti
kartr̥
-
grahaṇam
iha
anuvr̥ttaṃ
prathamayā
vipariṇamyate
/
yagātmanepadaciṇciṇvadbhāvāḥ
prayojanam
/
bhidyate
kāṣṭhaṃ
svayam
eva
/
abhedi
kāṣṭhaṃ
svayam
eva
/
kāriṣyate
kaṭaḥ
svayam
eva
/
vatkaraṇaṃ
svāśrayam
api
yathā
syāt
,
bhidyate
kusūlena
iti
/
akarmakāṇāṃ
bhāve
laḥ
siddho
bhavati
/
liṅy
-
āśi
-
ṣyaṅ
(*
3
,
1
.
86
)
iti
dvilakārako
nirdeśaḥ
/
tatra
lānuvr̥tter
lāntasya
kartā
karmavad
bhavati
iti
kusūlād
dvitīyā
na
bhavati
/
karmaṇā
iti
kim
?
karaṇa
-
adhikaraṇa
-
abhyāṃ
tulyakriyasya
mā
bhūt
/
sādhvasiśchinatti
/
sādhu
sthālī
pacati
/
dhātv
-
adhikārāt
samāne
dhātau
karmavad
-
bhāvaḥ
/
iha
na
bhavati
,
pacaty
odanaṃ
devadattaḥ
,
rādhyanty
odanaṃ
svayam
eva
iti
/
karmasthabhāvakānāṃ
karmasthakriyāṇāṃ
ca
kartā
karmavadbhavati
,
na
kartr̥sthābhāvakānāṃ
na
vā
kartr̥stha
-
kriyāṇām
/
karmasthaḥ
pacater
bhāvaḥ
karmasthā
ca
bhideḥ
kriyā
/
māsāsibhāvaḥ
kartr̥sthaḥ
kartr̥sthā
ca
gameḥ
kriyā
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL