Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

karmavat karmaā tulyakriya || PS_3,1.87 ||


_____START JKv_3,1.87:

karmaṇi kriyā karma, karmasthayā kriyayā tulyakriyaḥ kartā karmavad bhavati /
yasmin karmaṇi kartr̥bhūte 'pi tadvat kriyā lakṣyate yathā karmaṇi, sa kartā karmavad bhavati /
karmāśrayāṇi kāryāṇi pratipadyate /
kartari śap (*3,1.68) iti kartr̥-grahaṇam iha anuvr̥ttaṃ prathamayā vipariṇamyate /
yagātmanepadaciṇciṇvadbhāvāḥ prayojanam /
bhidyate kāṣṭhaṃ svayam eva /
abhedi kāṣṭhaṃ svayam eva /
kāriṣyate kaṭaḥ svayam eva /
vatkaraṇaṃ svāśrayam api yathā syāt, bhidyate kusūlena iti /
akarmakāṇāṃ bhāve laḥ siddho bhavati /
liṅy-āśi-ṣyaṅ (*3,1.86) iti dvilakārako nirdeśaḥ /
tatra lānuvr̥tter lāntasya kartā karmavad bhavati iti kusūlād dvitīyā na bhavati /
karmaṇā iti kim ? karaṇa-adhikaraṇa-abhyāṃ tulyakriyasya bhūt /
sādhvasiśchinatti /
sādhu sthālī pacati /
dhātv-adhikārāt samāne dhātau karmavad-bhāvaḥ /
iha na bhavati, pacaty odanaṃ devadattaḥ, rādhyanty odanaṃ svayam eva iti /
karmasthabhāvakānāṃ karmasthakriyāṇāṃ ca kartā karmavadbhavati, na kartr̥sthābhāvakānāṃ na kartr̥stha-kriyāṇām /
karmasthaḥ pacater bhāvaḥ karmasthā ca bhideḥ kriyā /
māsāsibhāvaḥ kartr̥sthaḥ kartr̥sthā ca gameḥ kriyā //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL