Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
na duha-snu-namam yak-cinau
Previous
-
Next
Click here to hide the links to concordance
na
duha
-
snu
-
namā
ṃ
yak
-
ci
ṇ
au
||
PS
_
3
,
1
.
89
||
_____
START
JKv
_
3
,
1
.
89
:
duha
sanu
nam
it
yeteṣaṃ
karmakartari
yak
-
ciṇau
karmavadbhāva
-
apadiṣṭau
na
bhavataḥ
/
duher
anena
yak
pratiṣidhyate
/
ciṇ
tu
duhaś
ca
(*
3
,
1
.
63
)
iti
pūrvam
eva
vibhāṣitaḥ
/
dugdhe
gauḥ
svayam
eva
/
adugdha
gauḥ
svayam
eva
/
adohi
gauḥ
svayam
eva
/
prasnute
gauḥ
svayam
eva
/
prāsnoṣṭa
gauḥ
svayam
eva
/
namate
daṇḍaḥ
svayam
eva
/
anṃsta
daṇḍaḥ
svayam
eva
/
yak
-
ciṇoḥ
pratiṣedhe
ṇiśranthigranthibrūñ
.
ātmanepadākarmakāṇām
upasaṅkhyānam
/
kārayati
kaṭaṃ
devadattaḥ
/
kārayate
kaṭaḥ
svayam
eva
/
acīkarat
kaṭaṃ
devadattaḥ
/
acīkarata
kaṭaḥ
svayam
eva
/
utpucchayate
gāṃ
gopaḥ
/
utpucchayate
gauḥ
svayam
eva
/
udapupucchata
gauḥ
svayam
eva
/
śrathnāti
granthaṃ
devadattaḥ
/
śrathnīte
granthaḥ
svayam
eva
/
aśranthiṣṭa
granthaḥ
svayam
eva
/
grathnāti
ślokaṃ
devadattaḥ
/
grathnīte
ślokaḥ
svayam
eva
/
[#
196
]
agranthiṣṭa
ślokaḥ
svayam
eva
/
bravīti
ślokaṃ
devadattaḥ
/
brūte
ślokaḥ
svayam
eva
/
avocat
ślokaṃ
devadattaḥ
/
avocata
ślokaḥ
svayam
eva
/
ātmanepada
-
vidhāne
'
karmakāṇām
-
āhanti
māṇavakaṃ
devadattaḥ
/
āhate
māṇavakaḥ
svayam
eva
/
āvadhiṣṭa
mānavakaḥ
svayam
eva
,
āhata
iti
vā
/
vikurvate
saindhavāḥ
svayam
eva
/
vyakr̥ṣata
saindhavaḥ
svayam
eva
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL