Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
kusi-rajoh pracam syan parasmaipadam ca
Previous
-
Next
Click here to hide the links to concordance
ku
ṣ
i-
rajo
ḥ
prācā
ṃ
śyan
parasmaipada
ṃ
ca
||
PS
_
3
,
1
.
90
||
_____
START
JKv
_
3
,
1
.
90
:
kuṣa
niṣkarṣe
,
rañja
rāge
,
anayor
dhātvoḥ
karmakartari
prācām
ācāryāṇāṃ
matena
śyan
pratyayo
bhavati
,
parasmaipadaṃ
ca
/
yag
-
ātmanepadayor
apavādau
/
kuṣyati
pādaḥ
svayam
eva
/
rajyati
vastraṃ
svayam
eva
/
prācāṃ
grahaṇaṃ
vikalpa
-
artham
/
kuṣyate
/
rajyate
/
vyavasthita
-
vibhāṣā
ca
+
iyam
/
tena
liṭ
-
liṅoḥ
syādi
-
viṣaye
ca
na
bhavataḥ
/
cukuṣe
pādaḥ
svayam
eva
/
rarañje
vastraṃ
svayam
eva
/
koṣiṣīṣṭa
pādaḥ
svayam
eva
/
raṅkṣīṣṭa
vastraṃ
svayam
eva
/
koṣiṣyate
pādaḥ
svayam
eva
/
raṅkṣyate
vastraṃ
svayam
eva
/
akoṣi
pādaḥ
svayam
eva
/
arañji
vastraṃ
svayam
eva
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL