Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

dhāto || PS_3,1.91 ||


_____START JKv_3,1.91:

dhātoḥ ity ayam adhikāro veditavayḥ /
ātr̥tīyādhyāya-parisamāpteḥ yadita ūrdhvam anukramiṣyāmo dhātoḥ ity evaṃ tad veditavyam /
vakṣyati - tavyat-tavya-anīyaraḥ (*3,1.96) iti /
kartavyam /
karaṇīyam /
dhātu-grahanam anakarthakaṃ yaṅ-vidhau dhātv-adhikārāt /
kr̥dupapada-sajña-arthaṃ tarhi, asmin dhātv-adhikāre te yathā syātāṃ, pūrvatra bhūtām iti /
ārdhadhātuka-sañjña-arthaṃ ca dvitīyaṃ dhātu-grahaṇaṃ kartavyam /
dhātoḥ ity evaṃ vihitasya yathā syāt /
iha bhūt, lūbhyām, lūbhiḥ iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL