Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
dhatoh
Previous
-
Next
Click here to hide the links to concordance
dhāto
ḥ
||
PS
_
3
,
1
.
91
||
_____
START
JKv
_
3
,
1
.
91
:
dhātoḥ
ity
ayam
adhikāro
veditavayḥ
/
ātr̥tīyādhyāya
-
parisamāpteḥ
yadita
ūrdhvam
anukramiṣyāmo
dhātoḥ
ity
evaṃ
tad
veditavyam
/
vakṣyati
-
tavyat
-
tavya
-
anīyaraḥ
(*
3
,
1
.
96
)
iti
/
kartavyam
/
karaṇīyam
/
dhātu
-
grahanam
anakarthakaṃ
yaṅ
-
vidhau
dhātv
-
adhikārāt
/
kr̥dupapada
-
sajña
-
arthaṃ
tarhi
,
asmin
dhātv
-
adhikāre
te
yathā
syātāṃ
,
pūrvatra
mā
bhūtām
iti
/
ārdhadhātuka
-
sañjña
-
arthaṃ
ca
dvitīyaṃ
dhātu
-
grahaṇaṃ
kartavyam
/
dhātoḥ
ity
evaṃ
vihitasya
yathā
syāt
/
iha
mā
bhūt
,
lūbhyām
,
lūbhiḥ
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL