Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

avadya-paya-varyā garhya-paitavya-anirodheu || PS_3,1.101 ||


_____START JKv_3,1.101:

avadya paṇya varyā ity ete śabdā nipātyante garhya paṇitavya anirodha ity eteṣv artheṣu yathā-saṅkhyam /
avadhyam iti nipātyate garhyaṃ cet tad bhavati /
avadyaṃ pāpam /
anudyam anyat /
vadaḥ supi kyap ca (*3,1.106) /
paṇyam iti nipātyate, paṇitavyaṃ cet tad bhavati /
paṇyaḥ kambalaḥ /
paṇyā gauḥ /
pāṇyam anyat /
varyā iti striyāṃ nipātyate, anirodhaś ced bhavati /
anirodho 'pratibandhaḥ /
śatena varyā /
sahasreṇa varyā /
vr̥tyā anyā /
strīliṅga-nirdeśaḥ kim arthaḥ ? vāryā r̥tvijaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL