Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
avadya-panya-varya garhya-panitavya-anirodhesu
Previous
-
Next
Click here to hide the links to concordance
avadya
-
pa
ṇ
ya-
varyā
garhya
-
pa
ṇ
itavya-
anirodhe
ṣ
u
||
PS
_
3
,
1
.
101
||
_____
START
JKv
_
3
,
1
.
101
:
avadya
paṇya
varyā
ity
ete
śabdā
nipātyante
garhya
paṇitavya
anirodha
ity
eteṣv
artheṣu
yathā
-
saṅkhyam
/
avadhyam
iti
nipātyate
garhyaṃ
cet
tad
bhavati
/
avadyaṃ
pāpam
/
anudyam
anyat
/
vadaḥ
supi
kyap
ca
(*
3
,
1
.
106
) /
paṇyam
iti
nipātyate
,
paṇitavyaṃ
cet
tad
bhavati
/
paṇyaḥ
kambalaḥ
/
paṇyā
gauḥ
/
pāṇyam
anyat
/
varyā
iti
striyāṃ
nipātyate
,
anirodhaś
ced
bhavati
/
anirodho
'
pratibandhaḥ
/
śatena
varyā
/
sahasreṇa
varyā
/
vr̥tyā
anyā
/
strīliṅga
-
nirdeśaḥ
kim
arthaḥ
?
vāryā
r̥tvijaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL