Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
eti-stu-sas-vrr-drr-jusah kyap
Previous
-
Next
Click here to hide the links to concordance
eti
-
stu
-
śās
-
vr
̥
-
dr
̥
-
ju
ṣ
a
ḥ
kyap
||
PS
_
3
,
1
.
109
||
_____
START
JKv
_
3
,
1
.
109
:
supy
anupasarge
bhāve
iti
nivr̥ttam
/
sāmānyena
vidhāname
tat
/
eti
stu
śās
vr̥
dr̥
juṣ
ity
etebhyaḥ
kyap
pratyayo
bhavati
/
ityaḥ
/
stutyaḥ
/
śiṣyaḥ
/
vr̥tyaḥ
/
ādr̥tyaḥ
/
juṣyaḥ
/
kyap
iti
vartamāne
punaḥ
kyab
-
grahaṇaṃ
bādhaka
-
bādhana
-
artham
/
or
āvaśyake
(*
3
,
1
.
125
)
iti
ṇyataṃ
bādhitvā
kyab
eva
bhavati
/
avaśy
stutyaḥ
/
vr̥
-
grahaṇe
vr̥ño
grahaṇam
iṣyate
,
na
vr̥ṅaḥ
/
vāryāḥ
r̥tvijaḥ
/
śaṃsiduhiguhibhyo
veti
vaktavyam
/
śasyam
,
śaṃsyam
/
duhyam
,
dohyam
,
guhyam
,
gohyam
/
āṅ
-
pūrvād
añjeḥ
sañjñāyām
upasaṅkhyānam
/
ājyaṃ
ghr̥tam
/
katham
upeyam
?
eḥ
etad
rūpaṃ
,
na
iṇaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
201
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL