Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

amāvasyad-anyatarasyām || PS_3,1.122 ||


_____START JKv_3,1.122:

amā-śabdaḥ sahārthe vartate /
tasminn upapade vaser dhātoḥ kāle 'dhikaraṇe ṇyat pratyayo bhavati, tatra anyatarasyāṃ vr̥ddhyabhāvo nipātyate /
saha vasato 'smin kāle sūryācandramasau iti amāvāsya, amāvasyā /
ekadeśavikr̥tasya ananyatvād amāvāsyāyā (*4,3.30) ity atra amāvasyā-śabdasya api grahaṇaṃ bhavati /
amāvasorahaṃ ṇyator nipātayāmyavr̥ddhitām /
tathaikavr̥ttitā tayoḥ svaraś ca me prasidhyati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


chandasi niṣṭarkya-devahūya-praīya-unnīya-ucchiya-marya-starya-dhvarya-khanya-khānya-devayajyā-


Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL