Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
amavasyad-anyatarasyam
Previous
-
Next
Click here to hide the links to concordance
amāvasyad
-
anyatarasyām
||
PS
_
3
,
1
.
122
||
_____
START
JKv
_
3
,
1
.
122
:
amā
-
śabdaḥ
sahārthe
vartate
/
tasminn
upapade
vaser
dhātoḥ
kāle
'
dhikaraṇe
ṇyat
pratyayo
bhavati
,
tatra
anyatarasyāṃ
vr̥ddhyabhāvo
nipātyate
/
saha
vasato
'
smin
kāle
sūryācandramasau
iti
amāvāsya
,
amāvasyā
/
ekadeśavikr̥tasya
ananyatvād
amāvāsyāyā
vā
(*
4
,
3
.
30
)
ity
atra
amāvasyā
-
śabdasya
api
grahaṇaṃ
bhavati
/
amāvasorahaṃ
ṇyator
nipātayāmyavr̥ddhitām
/
tathaikavr̥ttitā
tayoḥ
svaraś
ca
me
prasidhyati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
chandasi
ni
ṣṭ
arkya-
devahūya
-
pra
ṇ
ī
ya-
unnīya
-
ucchi
ṣ
ya-
marya
-
starya
-
dhvarya
-
khanya
-
khānya
-
devayajyā
-
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL