Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
aprrcchya-pratisivya-brahmavadya-bhavya-stavya-upacayyaprrdani
Previous
-
Next
Click here to hide the links to concordance
āpr
̥
cchya-
prati
ṣ
īvya-
brahmavādya
-
bhāvya
-
stāvya
-
upacāyyapr
̥ḍ
āni
||
PS
_
3
,
1
.
123
||
_____
START
JKv
_
3
,
1
.
123
:
niṣṭarkya
-
ādayaḥ
śabdāś
chandasi
viṣaye
nipātyante
/
yad
iha
lakṣaṇena
anupapannaṃ
tat
sarvaṃ
nipātanāt
siddham
/
niṣṭarkyaḥ
iti
kr̥tī
chedane
ity
asmān
nispūrvāt
kyapi
prāpte
ṇyat
,
ādyanta
-
viparyayaś
ca
,
nisaś
ca
ṣatvaṃ
nipātyate
/
niṣṭarkyaṃ
cinvīta
paśukāmaḥ
/
devaśabde
upapade
hvayater
juhoter
vā
kyap
,
dīrghastugabhāvaś
ca
/
deva
-
hūyaḥ
/
prapūrvād
utpūrvāc
ca
nayateḥ
kyap
/
[#
204
]
praṇīyaḥ
/
unnīyaḥ
/
utpūrvāc
chiṣeḥ
kyap
/
ucchiṣyaḥ
/
mr̥ṅ
prāṇatyāge
,
str̥ñ
ācchandane
,
dhvr̥
hūrcchane
,
etebhyo
yat
pratyayaḥ
/
maryaḥ
/
staryā
/
striyām
eva
nipātanam
/
dhvaryaḥ
/
khaneryat
/
khanyā
/
etasmād
eva
ṇyat
/
khānyaḥ
/
devaśabde
upapade
yajeryat
/
devayajyā
/
strīliṅga
-
nipātanam
/
āṅpūrvāt
pr̥ccheḥ
kyap
/
āpr̥cchyaḥ
/
pratipūrvat
sīvyateḥ
kyap
ṣatvam
ca
/
pratiṣīvyaḥ
/
brahmaṇyupapade
vader
ṇyat
/
brahamavādyam
/
bhavateḥ
stauteś
ca
ṇyat
,
āvadeśaś
ca
bhavati
/
bhāvyam
/
stāvyaḥ
/
upapūrvasya
cinoteḥ
ṇyadāyādeśau
/
upacāyyapr̥ḍam
/
pr̥ḍe
cottarapade
nipātanametat
/
hiraṇya
iti
vaktavyam
/
hiraṇyād
anyatra
upaceyapr̥ḍam
eva
/
niṣṭarkye
vyatyayaṃ
vidyān
nisaḥ
ṣatvaṃ
nipātanāt
/
ṇyadāyādeśa
ity
etāv
upacāyye
nipātatau
//
ṇyadekasmāc
caturghyaḥ
kyap
caturbhyaś
ca
yato
vidhiḥ
/
ṇyadekasmād
ya
-
śabdaś
ca
dvau
kyapau
ṇyadvidhiś
catuḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL