Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

āpr̥cchya-pratiīvya-brahmavādya-bhāvya-stāvya-upacāyyapr̥ḍāni || PS_3,1.123 ||


_____START JKv_3,1.123:

niṣṭarkya-ādayaḥ śabdāś chandasi viṣaye nipātyante /
yad iha lakṣaṇena anupapannaṃ tat sarvaṃ nipātanāt siddham /
niṣṭarkyaḥ iti kr̥tī chedane ity asmān nispūrvāt kyapi prāpte ṇyat, ādyanta-viparyayaś ca, nisaś ca ṣatvaṃ nipātyate /
niṣṭarkyaṃ cinvīta paśukāmaḥ /
devaśabde upapade hvayater juhoter kyap, dīrghastugabhāvaś ca /
deva-hūyaḥ /
prapūrvād utpūrvāc ca nayateḥ kyap /

[#204]

praṇīyaḥ /
unnīyaḥ /
utpūrvāc chiṣeḥ kyap /
ucchiṣyaḥ /
mr̥ṅ prāṇatyāge, str̥ñ ācchandane, dhvr̥ hūrcchane, etebhyo yat pratyayaḥ /
maryaḥ /
staryā /
striyām eva nipātanam /
dhvaryaḥ /
khaneryat /
khanyā /
etasmād eva ṇyat /
khānyaḥ /
devaśabde upapade yajeryat /
devayajyā /
strīliṅga-nipātanam /
āṅpūrvāt pr̥ccheḥ kyap /
āpr̥cchyaḥ /
pratipūrvat sīvyateḥ kyap ṣatvam ca /
pratiṣīvyaḥ /
brahmaṇyupapade vader ṇyat /
brahamavādyam /
bhavateḥ stauteś ca ṇyat, āvadeśaś ca bhavati /
bhāvyam /
stāvyaḥ /
upapūrvasya cinoteḥ ṇyadāyādeśau /
upacāyyapr̥ḍam /
pr̥ḍe cottarapade nipātanametat /
hiraṇya iti vaktavyam /
hiraṇyād anyatra upaceyapr̥ḍam eva /
niṣṭarkye vyatyayaṃ vidyān nisaḥ ṣatvaṃ nipātanāt /
ṇyadāyādeśa ity etāv upacāyye nipātatau //
ṇyadekasmāc caturghyaḥ kyap caturbhyaś ca yato vidhiḥ /
ṇyadekasmād ya-śabdaś ca dvau kyapau ṇyadvidhiś catuḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL