Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
anayyo 'nitye
Previous
-
Next
Click here to hide the links to concordance
ānāyyo
'
nitye
||
PS
_
3
,
1
.
127
||
_____
START
JKv
_
3
,
1
.
127
:
ānāyyaḥ
iti
nipātyate
anitye
'
bhidheye
/
nayater
āṅpūrvāṇ
ṇyadāyādeśau
nipātyete
/
ānāyyo
dakṣiṇāgniḥ
/
rūḍhireṣā
/
tasmād
nitya
-
viśeṣe
dakṣiṇa
-
agnāv
eva
avatiṣṭhate
/
tasya
ca
anityatvaṃ
nityam
ajāgaraṇāt
/
yaśca
gārhapatyād
ānīyate
dakṣiṇāgnir
āhavanīyena
saha
ekayoniḥ
,
tatra
tan
nipātanaṃ
,
na
dakṣiṇāgnim
ātre
/
tasya
hi
yonir
vikalpyate
vaiśyakulād
vittavato
bhrāṣṭrādvā
gārhapatyād
vā
iti
/
ānāyyo
'
nitya
iti
ced
dakṣiṇāgnau
kr̥taṃ
bhavet
/
ekayonau
tu
taṃ
vidyād
āneyo
hy
anyathā
bhavet
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL