Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ānāyyo 'nitye || PS_3,1.127 ||


_____START JKv_3,1.127:

ānāyyaḥ iti nipātyate anitye 'bhidheye /
nayater āṅpūrvāṇ ṇyadāyādeśau nipātyete /
ānāyyo dakṣiṇāgniḥ /
rūḍhireṣā /
tasmād nitya-viśeṣe dakṣiṇa-agnāv eva avatiṣṭhate /
tasya ca anityatvaṃ nityam ajāgaraṇāt /
yaśca gārhapatyād ānīyate dakṣiṇāgnir āhavanīyena saha ekayoniḥ, tatra tan nipātanaṃ, na dakṣiṇāgnim ātre /
tasya hi yonir vikalpyate vaiśyakulād vittavato bhrāṣṭrādvā gārhapatyād iti /
ānāyyo 'nitya iti ced dakṣiṇāgnau kr̥taṃ bhavet /
ekayonau tu taṃ vidyād āneyo hy anyathā bhavet //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL