Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
payya-san-nayya-nikayya-dhayya mana-havir-nivasa-samidhenisu
Previous
-
Next
Click here to hide the links to concordance
pāyya
-
sān
-
nāyya
-
nikāyya
-
dhāyyā
māna
-
havir
-
nivāsa
-
sāmidhenī
ṣ
u
||
PS
_
3
,
1
.
129
||
_____
START
JKv
_
3
,
1
.
129
:
pāyyādayaḥ
śabdā
nipātyante
yathā
-
saṅkhyaṃ
māne
haviṣi
nivāse
sāmidhenyāṃ
ca
abhidheyāyām
/
pāyya
iti
māṅo
ṇyat
-
pratyayaḥ
,
ādeḥ
patvaṃ
ca
nipātyate
māne
/
pāyyaṃ
mānam
meyam
anyat
/
sampūrvānnayater
ṇyadāyādeśāv
upasarga
-
dīrghatvaṃ
ca
nipātyate
/
sānāyyaṃ
haviḥ
/
saṃneyamanyat
/
rūḍhitvāc
ca
havir
-
viśeṣa
eva
avatiṣṭhate
/
nipūrvāc
cinoteḥ
ṇyadāyādeśāvādikuvaṃ
ca
nipātyate
/
nikāyyo
nivāsaḥ
/
niceyam
anyat
/
sāmidhenī
-
śabda
r̥g
-
viśeṣasya
vācakaḥ
/
tatra
ca
dhāyyā
iti
na
sarvā
sāmidhenī
ucyate
,
kiṃ
tarhi
,
kācid
eva
/
rūdhi
-
śabdo
hy
ayam
/
tathā
ca
asāmidhenyām
api
dr̥śyate
,
dhāyyāḥ
śaṃsatyagnirnetā
taṃ
somakratubhiḥ
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
206
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL