Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pāyya-sān-nāyya-nikāyya-dhāyyā māna-havir-nivāsa-sāmidhenīu || PS_3,1.129 ||


_____START JKv_3,1.129:

pāyyādayaḥ śabdā nipātyante yathā-saṅkhyaṃ māne haviṣi nivāse sāmidhenyāṃ ca abhidheyāyām /
pāyya iti māṅo ṇyat-pratyayaḥ, ādeḥ patvaṃ ca nipātyate māne /
pāyyaṃ mānam meyam anyat /
sampūrvānnayater ṇyadāyādeśāv upasarga-dīrghatvaṃ ca nipātyate /
sānāyyaṃ haviḥ /
saṃneyamanyat /
rūḍhitvāc ca havir-viśeṣa eva avatiṣṭhate /
nipūrvāc cinoteḥ ṇyadāyādeśāvādikuvaṃ ca nipātyate /
nikāyyo nivāsaḥ /
niceyam anyat /
sāmidhenī-śabda r̥g-viśeṣasya vācakaḥ /
tatra ca dhāyyā iti na sarvā sāmidhenī ucyate, kiṃ tarhi, kācid eva /
rūdhi-śabdo hy ayam /
tathā ca asāmidhenyām api dr̥śyate, dhāyyāḥ śaṃsatyagnirnetā taṃ somakratubhiḥ iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

[#206]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL