Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kratau kuṇḍapāyya-sañcāyyau || PS_3,1.130 ||


_____START JKv_3,1.130:

kuṇḍapāyya sañcāyya ity etau śabdau nipātyete kratāv abhidheye /
kuṇḍa-śabde tr̥tīyānta upapade pibater dhātor adhikaraṇe yat pratyayo nipātyate yuk ca /
kuṇḍena pīyate 'smin somaḥ iti kuṇḍapāyyaḥ kratuḥ /
yato 'nāvaḥ iti svaraḥ /
sampūrvāc cinoteḥ ṇyadāyādeśau nipātyete /
sañcīyate 'smin somaḥ iti sañcāyyaḥ kratuḥ /
kratau iti kim ? kuṇḍapānam /
sañceyaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL