Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

śyā-ād-vyadha-āsru-sasrv-atī-avasā-avahr̥-liha-ślia-śvasaś ca || PS_3,1.141 ||


_____START JKv_3,1.141:

anupasargāt iti, vibhāṣā iti ca nivr̥ttam /
śyaiṅaḥ, ākāra-antebhyaś ca dhātubhyaḥ, vyadha āsrau saṃsrau atīṇ avasā avahr̥ liha śliṣa śvasa ity etebhyaś ca ṇa pratyayo bhavati /
ākāra-antatvād eva śyāyateḥ pratyatye siddhe punar vacanaṃ bādhakabādhana-artham /
upasarge kaṃ bādhitvā 'yam eva bhavati /
avaśyāyaḥ /
pratiśyāyaḥ /
dāyaḥ /
dhāyaḥ /
vyādhaḥ /
āsrāvaḥ /
saṃsrāvaḥ /
atyāyaḥ /
avasāyaḥ /
avahāraḥ /
lehaḥ /
śleṣaḥ /
śvāsaḥ //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL