Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
sya-ad-vyadha-asru-samsrv-atin-avasa-avahrr-liha-slisa-svasas ca
Previous
-
Next
Click here to hide the links to concordance
śyā
-
ād
-
vyadha
-
āsru
-
sa
ṃ
srv-
atī
ṇ
-
avasā
-
avahr
̥
-
liha
-
śli
ṣ
a-
śvasaś
ca
||
PS
_
3
,
1
.
141
||
_____
START
JKv
_
3
,
1
.
141
:
anupasargāt
iti
,
vibhāṣā
iti
ca
nivr̥ttam
/
śyaiṅaḥ
,
ākāra
-
antebhyaś
ca
dhātubhyaḥ
,
vyadha
āsrau
saṃsrau
atīṇ
avasā
avahr̥
liha
śliṣa
śvasa
ity
etebhyaś
ca
ṇa
pratyayo
bhavati
/
ākāra
-
antatvād
eva
śyāyateḥ
pratyatye
siddhe
punar
vacanaṃ
bādhakabādhana
-
artham
/
upasarge
kaṃ
bādhitvā
'
yam
eva
bhavati
/
avaśyāyaḥ
/
pratiśyāyaḥ
/
dāyaḥ
/
dhāyaḥ
/
vyādhaḥ
/
āsrāvaḥ
/
saṃsrāvaḥ
/
atyāyaḥ
/
avasāyaḥ
/
avahāraḥ
/
lehaḥ
/
śleṣaḥ
/
śvāsaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL