Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
supi sthah
Previous
-
Next
Click here to hide the links to concordance
supi
stha
ḥ
||
PS
_
3
,
2
.
4
||
_____
START
JKv
_
3
,
2
.
4
:
subante
upapade
tiṣṭhateḥ
kapratyayo
bhavati
/
samasthaḥ
/
viṣamasthaḥ
/
atra
yogavibhāgaḥ
kartavyaḥ
supi
iti
/
supi
ākārāntebhyaḥ
kapratyayo
bhavati
/
dvābhyām
pibati
iti
dvipaḥ
/
pādapaḥ
/
kacchapaḥ
/
tataḥ
sthaḥ
iti
/
sthaś
ca
supi
kapratyayo
bhavati
/
kimartham
idam
?
kartari
pūrvayogaḥ
/
anena
bhāve
'
pi
yathā
syāt
/
ākhūnām
utthānam
ākhūtthaḥ
/
śalabhotthaḥ
/
iti
uttaraṃ
karmaṇi
iti
ca
supi
iti
ca
dvayam
apy
anuavartate
/
tatra
sakarmakeṣu
dhātuṣu
krmaṇi
ity
etad
upatiṣṭhate
/
anyatra
supi
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
212
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL