Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

supi stha || PS_3,2.4 ||


_____START JKv_3,2.4:

subante upapade tiṣṭhateḥ kapratyayo bhavati /
samasthaḥ /
viṣamasthaḥ /
atra yogavibhāgaḥ kartavyaḥ supi iti /
supi ākārāntebhyaḥ kapratyayo bhavati /
dvābhyām pibati iti dvipaḥ /
pādapaḥ /
kacchapaḥ /
tataḥ sthaḥ iti /
sthaś ca supi kapratyayo bhavati /
kimartham idam ? kartari pūrvayogaḥ /
anena bhāve 'pi yathā syāt /
ākhūnām utthānam ākhūtthaḥ /
śalabhotthaḥ /
iti uttaraṃ karmaṇi iti ca supi iti ca dvayam apy anuavartate /
tatra sakarmakeṣu dhātuṣu krmaṇi ity etad upatiṣṭhate /
anyatra supi iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#212]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL