Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
ga-pos tak
Previous
-
Next
Click here to hide the links to concordance
gā
-
po
ṣ
ṭ
ak
||
PS
_
3
,
2
.
8
||
_____
START
JKv
_
3
,
2
.
8
:
karmaṇy
-
anupasarge
iti
vartate
/
gāyateḥ
pibateś
ca
dhātoḥ
karmaṇy
-
upapade
'
nupasarge
ṭak
pratyayo
bhavati
/
kasya
apavādaḥ
/
śakraṃ
gāyati
śakragaḥ
,
śakragī
/
sāmagaḥ
,
sāmagī
/
surāśīdhvoḥ
pibater
iti
vaktavyam
/
surāpaḥ
,
surāpī
/
śīdhupaḥ
,
śīdhupī
/
surāśīdhvoḥ
iti
kim
?
kṣīrapā
brāhmaṇī
/
pibateḥ
iti
kim
?
surāṃ
pāti
iti
surāpā
/
anupasarge
ity
eva
,
śakrasaṅgāyaḥ
/
sāmasaṅgāyaḥ
/
bahulaṃ
chandasi
iti
vaktavyam
/
yā
bāhmaṇī
surāpī
bhavati
naināṃ
devāḥ
patilokaṃ
nayanti
/
yā
brahmaṇī
surāpā
bhavati
naināṃ
devāḥ
patilokaṃ
nayanti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
213
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL