Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
harater anudyamane 'c
Previous
-
Next
Click here to hide the links to concordance
harater
anudyamane
'
c
||
PS
_
3
,
2
.
9
||
_____
START
JKv
_
3
,
2
.
9
:
harater
dhātor
anudyamane
vartamānāt
karmaṇi
upapade
ac
pratyayo
bhavati
/
aṇo
'
pavādaḥ
/
udyamanam
utkṣepaṇam
/
aṃśaṃ
harati
aṃśaharaḥ
/
rikthaharaḥ
/
anudyamane
iti
kim
?
bhārahāraḥ
/
acprakaraṇe
śaktilāṅgalāṅkuśayaṣṭitomaraghaṭaghaṭīdhauṣṣu
graher
upasaṅkhyānam
/
śaktigrahaḥ
/
lāṅgalagrahaḥ
/
aṅkuśagrahaḥ
/
yaṣṭigrahaḥ
/
tomaragrahaḥ
/
ghaṭagrahaḥ
/
ghaṭīgrahaḥ
/
dhanurgrahaḥ
/
sūtre
ca
dhāryarthe
/
sūtragrahaḥ
/
sūtraṃ
dhārayati
ity
arthaḥ
/
sūtragrāhaḥ
eva
anyaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL