Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
id-utau ca saptamy-arthe
Previous
-
Next
Click here to hide the links to concordance
īd
-
ūtau
ca
saptamy
-
arthe
||
PS
_
1
,
1
.
19
||
_____
START
JKv
_
1
,
1
.
19
:
śāklyasya
-
itāv
-
anārśe
iti
nivr̥ttam
/
īdantam
ūdantaṃ
ca
śabda
-
rūpaṃ
saptamy
-
arthe
vartamānaṃ
pragr̥hya
-
sañjñaṃ
bhavati
/
adhyasyāṃ
māmakī
tanū
/
māmakyāṃ
tanvām
iti
prāpte
,
māṃkyām
māmakī
iti
,
tanvām
tanū
iti
/
somo
gaurī
adhi
śritaḥ
/
īdūtau
iti
kim
?
priyaḥ
sūrye
priyo
agnā
bhavāti
/
agni
-
śabdāt
parasyāḥ
saptamyāḥ
ḍādeśaḥ
/
saptamī
-
grahaṇaṃ
kim
?
dhītī
,
matī
,
suṣṭutī
-
dhītyā
,
matyā
,
suṣṭutyā
iti
prāpte
/
artha
-
grahaṇaṃ
kim
?
vā
-
apy
aśvaḥ
/
nadyātiḥ
/
taparakaraṇam
asandeha
-
arthaṃ
/
[#
12
]
īd
-
ūtau
saptamī
-
ity
eva
lupte
'
rtha
-
grahaṇād
bhavet
/
pūrvasya
cet
savarṇo
'
sāvāḍāmbhāvaḥ
prasajyate
//
1
//
vacanādy
-
atra
dīrghatvaṃ
tatra
api
sarasī
yadi
/
jñāpakaṃ
syāt
tad
-
antatve
mā
vā
pūrvapadasya
bhūt
//
2
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL