Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

adhikarae śete || PS_3,2.15 ||


_____START JKv_3,2.15:

supi iti sambadhyate /
śeter dhātor adhikaraṇe subanta upapade ac pratyayo bhavati /
khe śete khaśayaḥ /
gartaśayaḥ /
pārśvādiṣu upasaṅkhyānam /
pārśvābhyāṃ śete pārśvaśayaḥ /
udaraśayaḥ /
pr̥ṣṭhaśayaḥ /
digdhasahapūrvāc ca /
digdhena saha śete digdha-sahaśayaḥ /
uttānādiṣu kartr̥ṣu /
uttānaḥ śete uttānaśayaḥ /
avamūrdhā śete avamūrdhaśayaḥ /
girau ḍaśchandasi /
girau śete giriśaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL