Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
citra-ksetra-sankhya-jangha-bahv-ahar-yat-tad-dhanur-arussu
Previous
-
Next
Click here to hide the links to concordance
citra
-
k
ṣ
etra-
sa
ṅ
khyā-
ja
ṅ
ghā-
bāhv
-
ahar
-
yat
-
tad
-
dhanur
-
aru
ṣṣ
u
||
PS
_
3
,
2
.
21
||
_____
START
JKv
_
3
,
2
.
21
:
karmaṇi
supi
iti
ca
dvayam
apy
anuvartate
/
tatra
yathāyogaṃ
sambandhaḥ
/
divā
-
ādiṣu
upapadeṣu
karoter
dhātoḥ
ṭapratyayo
bhavati
/
ahetvādy
-
artha
ārambhaḥ
/
divā
-
śabdo
adhikaraṇa
-
vacanaḥ
supi
ity
asya
viśeṣaṇam
/
divā
karoti
prāṇinaśaceṣṭāyuktān
iti
divākaraḥ
/
vibhāṃ
karoti
iti
vibhākaraḥ
/
niśākaraḥ
/
prabhākaraḥ
/
bhāskaraḥ
/
sakārasya
nipātanād
visarjanīya
-
jihvāmūlīyau
na
bhavataḥ
/
kārakaraḥ
/
antakaraḥ
/
anantakaraḥ
/
ādikaraḥ
/
bahukaraḥ
/
nāndīkaraḥ
/
kiṅkaraḥ
/
lipikaraḥ
/
libikaraḥ
/
balikaraḥ
/
bhaktikaraḥ
/
kartr̥karaḥ
/
citrakaraḥ
/
kṣetrakaraḥ
/
saṅkhyā
-
ekakaraḥ
,
dvikaraḥ
,
trikaraḥ
/
jaṅghākaraḥ
/
bāhukaraḥ
/
ahaskaraḥ
/
yatkaraḥ
/
tatkaraḥ
/
dhanuṣkaraḥ
/
aruṣkaraḥ
/
kiṃyattadbahuṣu
kr̥ño
'
jvidhānam
/
kiṅkarā
/
yatkarā
/
tatkarā
/
bahukarā
/
athavā
ajādiṣu
pāṭhaḥ
karisyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
216
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL