Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

citra-ketra-sakhyā-jaghā-bāhv-ahar-yat-tad-dhanur-aruṣṣu || PS_3,2.21 ||


_____START JKv_3,2.21:

karmaṇi supi iti ca dvayam apy anuvartate /
tatra yathāyogaṃ sambandhaḥ /
divā-ādiṣu upapadeṣu karoter dhātoḥ ṭapratyayo bhavati /
ahetvādy-artha ārambhaḥ /
divā-śabdo adhikaraṇa-vacanaḥ supi ity asya viśeṣaṇam /
divā karoti prāṇinaśaceṣṭāyuktān iti divākaraḥ /
vibhāṃ karoti iti vibhākaraḥ /
niśākaraḥ /
prabhākaraḥ /
bhāskaraḥ /
sakārasya nipātanād visarjanīya-jihvāmūlīyau na bhavataḥ /
kārakaraḥ /
antakaraḥ /
anantakaraḥ /
ādikaraḥ /
bahukaraḥ /
nāndīkaraḥ /
kiṅkaraḥ /
lipikaraḥ /
libikaraḥ /
balikaraḥ /
bhaktikaraḥ /
kartr̥karaḥ /
citrakaraḥ /
kṣetrakaraḥ /
saṅkhyā - ekakaraḥ, dvikaraḥ, trikaraḥ /
jaṅghākaraḥ /
bāhukaraḥ /
ahaskaraḥ /
yatkaraḥ /
tatkaraḥ /
dhanuṣkaraḥ /
aruṣkaraḥ /
kiṃyattadbahuṣu kr̥ño 'jvidhānam /
kiṅkarā /
yatkarā /
tatkarā /
bahukarā /
athavā ajādiṣu pāṭhaḥ karisyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#216]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL