Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
sañjñayam bhrr-trr--vrr-ji-dhari-sahi-tapi-damah
Previous
-
Next
Click here to hide the links to concordance
sañjñāyā
ṃ
bhr
̥
-
tr
̥̄
-
vr
̥
-
ji
-
dhāri
-
sahi
-
tapi
-
dama
ḥ
||
PS
_
3
,
2
.
46
||
_____
START
JKv
_
3
,
2
.
46
:
karmaṇi
iti
supi
iti
ca
prakr̥taṃ
sajñāvaśād
yathāsambhavaṃ
sambadhyate
/
bhr̥
tr̥
̄
vr̥
ji
dhāri
sahi
tapi
dama
ity
etebhyo
dhātubhyaḥ
sañjñāyāṃ
viṣaye
khac
pratyayo
bhavati
/
viśvambharā
vasundharā
/
rathantaraṃ
sāma
/
patiṃvarā
kanyā
/
śatruñjayo
hastī
/
yugandharaḥ
parvataḥ
/
śatruṃsahaḥ
/
śatruṃtapaḥ
/
ariṃdamaḥ
/
sajñāyām
iti
kim
?
kuṭumbaṃ
bibharti
iti
kuṭumbabhāraḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL