Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
anta-atyanta-adhva-dura-para-sarva-anantesu dah
Previous
-
Next
Click here to hide the links to concordance
anta
-
atyanta
-
adhva
-
dūra
-
pāra
-
sarva
-
anante
ṣ
u
ḍ
a
ḥ
||
PS
_
3
,
2
.
48
||
_____
START
JKv
_
3
,
2
.
48
:
sañjñāyām
iti
na
anuvartate
/
anta
atyanta
adhvan
dura
pāra
sarva
ananta
ity
eteṣu
karmasu
upapadeṣu
gameḥ
ḍapratyayo
bhavati
/
antagaḥ
atyantagaḥ
/
adhvagaḥ
/
dūragaḥ
/
pāragaḥ
/
sarvagaḥ
/
anantagaḥ
/
anantagaḥ
/
ḍakaraḥ
ṭilopārthaḥ
,
ḍityabhasya
apy
anubandhakaraṇa
-
sāmarthyāt
iti
//
[#
221
]
ḍaprakaraṇe
sarvatrapannayor
upasaṅkhyānam
/
sarvatragaḥ
/
pannagaḥ
/
uraso
lopaś
ca
/
urasā
gacchati
iti
uragaḥ
/
suduror
adhikaraṇe
/
sukhena
gacchaty
asmin
iti
sugaḥ
/
durgaḥ
/
niro
deśe
/
nirgo
deśaḥ
/
apra
āha
-
ḍaprakaraṇe
'
nyeṣv
api
dr̥śyate
iti
/
stryagāragaḥ
/
grāmagaḥ
/
gurutalpagaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL