Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

āśii hana || PS_3,2.49 ||


_____START JKv_3,2.49:

ḍa iti vartate /
āśiṣi gamyamānāyāṃ hanter dhātoḥ karmaṇy-upapade ḍaprayayo bhavati /
timiṃ vadhyāt timihaḥ /
śatruhaḥ /
āśiṣi iti kim ? śatrughātaḥ /
dārāvāhano 'ṇantasya ca ṭaḥ sañjñāyām /
dārāv upapade āṅpūrvād hanteḥ aṇ pratyayo bhavati, antasya ca ṭa kārādeśo bhavati, sañjñāyāṃ viṣaye /
dāru āhanti dārvāghāṭaḥ /
cārau /
āṅpūrvāt hanteś cārāv upapade aṇ, antasya ṭakārādeśaḥ /
cārvāghāṭaḥ, cārvādghātaḥ /
karmaṇi sami ca /
karmaṇy-upapade sampūrvāt hanteḥ dhātoḥ aṇ pratyayo bhavati, antasya ca ṭakāradeśaḥ /
varṇān saṃhanti varṇasaṅghāṭaḥ, varṇasaṅghātaḥ /
padāni saṃhanti padasaṅghāṭaḥ, padasaṅghātaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#222]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL