Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
asisi hanah
Previous
-
Next
Click here to hide the links to concordance
āśi
ṣ
i
hana
ḥ
||
PS
_
3
,
2
.
49
||
_____
START
JKv
_
3
,
2
.
49
:
ḍa
iti
vartate
/
āśiṣi
gamyamānāyāṃ
hanter
dhātoḥ
karmaṇy
-
upapade
ḍaprayayo
bhavati
/
timiṃ
vadhyāt
timihaḥ
/
śatruhaḥ
/
āśiṣi
iti
kim
?
śatrughātaḥ
/
dārāvāhano
'
ṇantasya
ca
ṭaḥ
sañjñāyām
/
dārāv
upapade
āṅpūrvād
hanteḥ
aṇ
pratyayo
bhavati
,
antasya
ca
ṭa
kārādeśo
bhavati
,
sañjñāyāṃ
viṣaye
/
dāru
āhanti
dārvāghāṭaḥ
/
cārau
vā
/
āṅpūrvāt
hanteś
cārāv
upapade
aṇ
,
antasya
vā
ṭakārādeśaḥ
/
cārvāghāṭaḥ
,
cārvādghātaḥ
/
karmaṇi
sami
ca
/
karmaṇy
-
upapade
sampūrvāt
hanteḥ
dhātoḥ
aṇ
pratyayo
bhavati
,
antasya
ca
vā
ṭakāradeśaḥ
/
varṇān
saṃhanti
varṇasaṅghāṭaḥ
,
varṇasaṅghātaḥ
/
padāni
saṃhanti
padasaṅghāṭaḥ
,
padasaṅghātaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
222
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL