Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
Previous
-
Next
Click here to hide the links to concordance
||
PS
_
3
,
2
.
56
||
_____
START
JKv
_
3
,
2
.
56
:
āḍhyādiṣu
karmasu
upapadeṣu
cvy
-
artheṣu
acvyanteṣu
karoteḥ
dhātoḥ
karaṇe
kārake
khyun
pratyayo
bhavati
/
cver
vikalpena
vidhānād
dvividhāḥ
cvyarthāḥ
,
cvyantā
acvyantā
śca
/
tatra
cvyantāḥ
paryudasyante
/
anāḍhyaṃ
āḍhyaṃ
kurvanti
anena
āḍhyaṅkaraṇam
/
subhagaṅkaraṇam
/
sthūlaṅkaraṇam
/
palitaṅkaraṇam
/
nagnaṅkaraṇam
/
andhaṅkaraṇam
/
priyaṅkaraṇam
/
cvyartheṣu
iti
kim
?
āḍhyaṃ
tailena
kurvanti
abhyañjayanti
ity
arthaḥ
/
prakr̥ter
avivakṣāyām
abhūtaprādurbhāve
'
pi
pratyudāharaṇaṃ
bhavati
/
acvau
iti
kim
?
āḍhyīkurvanty
anena
/
nanu
ca
khyunā
mukte
lyuṭā
bhavitavyam
,
na
ca
lyuṭaḥ
khyunaś
ca
viśeṣo
'
sti
,
tatra
kiṃ
pratiṣedhena
?
evaṃ
tarhi
pratiṣedha
-
sāmarthyāt
khyuni
asati
lyuḍ
api
na
bhavati
,
tena
lyuṭo
'
py
ayam
arthataḥ
pratiṣedhaḥ
/
uttarārthaś
ca
cvi
-
pratiṣedhaḥ
kriyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL