Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
kartari bhuvah khisnuc-khukañau
Previous
-
Next
Click here to hide the links to concordance
kartari
bhuva
ḥ
khi
ṣṇ
uc-
khukañau
||
PS
_
3
,
2
.
57
||
_____
START
JKv
_
3
,
2
.
57
:
āḍhyādisu
subanteṣu
upapadeṣu
cvyartheṣu
acvyanteṣu
bhavater
dhātoḥ
kartari
kārake
khiṣṇuc
,
khukañ
ity
etau
pratyayau
bhavataḥ
/
anāḍhya
āḍhyo
bhavati
āḍhyaṃbhaviṣṇuḥ
,
āḍhyaṃbhāvukaḥ
/
subhavaṃbhaviṣṇu
,
subhagaṃbhāvukaḥ
/
sthūlaṃbhaviṣṇuḥ
,
sthūlaṃbhāvukaḥ
/
palitaṃbhaviṣṇuḥ
,
palitaṃbhāvukaḥ
/
nagnaṃbhaviṣṇuḥ
,
nagnaṃbhāvukaḥ
/
andhaṃbhaviṣṇuḥ
,
andhaṃbhāvukaḥ
/
priyaṃbhaviṣṇuḥ
,
priyaṃbhāvukaḥ
/
kartari
iti
kim
?
karaṇe
mā
bhūt
/
cvyarthesu
ity
eva
,
āḍhyo
bhavitā
/
acvau
ity
eva
,
āḍhyībhavitā
/
udāttatvād
bhuvaḥ
siddham
ikārāditvam
iṣṇucaḥ
/
nañstu
svarasiddhyartham
ikārāditvam
iṣyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL