Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

r̥tvig-dadhr̥k-srag-dig-uṣṇig-añcu-yuji-kruñcā ca || PS_3,2.59 ||


_____START JKv_3,2.59:

r̥tvigādayaḥ pañca-śabdāḥ kvin-pratyayāntāḥ nipātyante, apare trayo dhātvo nirdiṣyante /
r̥tu-śabda upapade yajer dhatoḥ kvin pratyayo nipātyate /
r̥tau yajati, r̥tuṃ yajati, r̥tuprayukto yajati r̥tvik /
rūḍhireṣā yathā kathaṃcid anugantavyā /
dhr̥ṣeḥ kvin pratyayaḥ, dvirvacanam, antodāttatvaṃ ca nipātyate /
dhr̥ṣṇoti iti dadhr̥k /
sr̥jeḥ karmaṇi kvin, amāgamaḥ ca nipātyate /
sr̥janti tam iti srak /
diṣeḥ karmaṇi kvin nipātyate /
diśanti tām iti dik /
utpūrvāt sniheḥ kvin, upasargānta-lopaḥ, ṣatvaṃ ca nipātyate /
uṣṇik /
añcu yuji kruñca ity eteṣāṃ dhātūnāṃ kvin pratyayo bhavati /
nipātanaiḥ saha nirdeśāt atra api kiṃcid alākṣaṇikaṃ kāryam asti /
añcateḥ subnata-mātra upapade kvin pratyayo bhavati /
prāṅ /
pratyaṅ /
udaṅ /
yujeḥ kruñceś ca kevalād eva /
yuṅ, yuñjau, yuñjaḥ /
sopapadāt tu satsūdviṣa (*3,2.61) ity ādinā kvip bhavati /
aśvayuk, aśvayujau, aśvayujaḥ /
kruṅ, kruñcau, kruñcaḥ /
nalopaḥ kasmān na bhavati ? nipātana-sāhacaryāt //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL