Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
rrtvig-dadhrrk-srag-dig-usnig-añcu-yuji-kruñcam ca
Previous
-
Next
Click here to hide the links to concordance
r
̥
tvig-
dadhr
̥
k-
srag
-
dig
-
u
ṣṇ
ig-
añcu
-
y
uji-
kruñcā
ṃ
ca
||
PS
_
3
,
2
.
59
||
_____
START
JKv
_
3
,
2
.
59
:
r̥tvigādayaḥ
pañca
-
śabdāḥ
kvin
-
pratyayāntāḥ
nipātyante
,
apare
trayo
dhātvo
nirdiṣyante
/
r̥tu
-
śabda
upapade
yajer
dhatoḥ
kvin
pratyayo
nipātyate
/
r̥tau
yajati
,
r̥tuṃ
vā
yajati
,
r̥tuprayukto
vā
yajati
r̥tvik
/
rūḍhireṣā
yathā
kathaṃcid
anugantavyā
/
dhr̥ṣeḥ
kvin
pratyayaḥ
,
dvirvacanam
,
antodāttatvaṃ
ca
nipātyate
/
dhr̥ṣṇoti
iti
dadhr̥k
/
sr̥jeḥ
karmaṇi
kvin
,
amāgamaḥ
ca
nipātyate
/
sr̥janti
tam
iti
srak
/
diṣeḥ
karmaṇi
kvin
nipātyate
/
diśanti
tām
iti
dik
/
utpūrvāt
sniheḥ
kvin
,
upasargānta
-
lopaḥ
,
ṣatvaṃ
ca
nipātyate
/
uṣṇik
/
añcu
yuji
kruñca
ity
eteṣāṃ
dhātūnāṃ
kvin
pratyayo
bhavati
/
nipātanaiḥ
saha
nirdeśāt
atra
api
kiṃcid
alākṣaṇikaṃ
kāryam
asti
/
añcateḥ
subnata
-
mātra
upapade
kvin
pratyayo
bhavati
/
prāṅ
/
pratyaṅ
/
udaṅ
/
yujeḥ
kruñceś
ca
kevalād
eva
/
yuṅ
,
yuñjau
,
yuñjaḥ
/
sopapadāt
tu
satsūdviṣa
(*
3
,
2
.
61
)
ity
ādinā
kvip
bhavati
/
aśvayuk
,
aśvayujau
,
aśvayujaḥ
/
kruṅ
,
kruñcau
,
kruñcaḥ
/
nalopaḥ
kasmān
na
bhavati
?
nipātana
-
sāhacaryāt
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL