Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
sat-su-dvisa-druha-duha-yuja-vida-bhidac-chida-ji-ni-rajam uasarge 'pi kvip
Previous
-
Next
Click here to hide the links to concordance
sat
-
sū
-
dvi
ṣ
a-
dru
ha-
duha
-
yuja
-
vida
-
bhidac
-
chida
-
ji
-
nī
-
rājām
uasarge
'
pi
kvip
||
PS
_
3
,
2
.
61
||
_____
START
JKv
_
3
,
2
.
61
:
supi
ity
anuvartate
/
karma
-
grahaṇaṃ
tu
spr̥śo
'
nudake
kvin
(*
3
,
2
.
58
)
ity
ataḥ
prabhr̥ti
na
vyāpriyate
/
sadādibhyaḥ
dhātubhyaḥ
subante
upapade
upasarge
'
pi
anupasarge
'
pi
kvip
pratyayo
bhavati
/
upasarga
-
grahaṇam
jñāpanārtham
,
anyatra
sub
-
grahaṇe
upasarga
-
grahaṇaṃ
na
bhavati
iti
,
vadaḥ
supi
kyap
ca
(*
3
,
1
.
106
)
iti
/
sū
iti
dviṣā
sāhacaryāt
sūteḥ
ādādikasya
grahaṇaṃ
,
na
suvateḥ
taudādikasya
/
yujir
yoge
,
yuja
samādhau
,
dvayor
api
grahaṇam
/
vida
jñāne
,
vida
sattāyām
,
vida
vicāraṇe
,
trayāṇām
api
grahaṇam
/
na
lābha
-
arthasya
videḥ
,
akārasya
vivakṣatatvāt
/
sad
-
śuciṣat
/
antarikṣasat
/
upasat
/
sū
-
aṇḍasūḥ
/
śatasūḥ
/
prasūḥ
/
dviṣa
-
mitradviṭ
/
pradviṭ
/
druha
-
mitradhruk
/
pradhruk
/
duha
-
godhuk
/
pradhuk
/
yuja
-
aśvayuk
/
prayuk
/
vida
-
vedavit
/
pravit
/
brahmavit
/
bhida
-
kāṣṭhabhit
/
prabhit
/
chida
-
rajjucchid
/
pracchid
/
ji
-
śatrujit
/
prajit
/
nī
-
senānīḥ
/
praṇīḥ
/
grāmaṇīḥ
/
agraṇīḥ
/
katham
atra
ṇatvam
?
sa
eṣāṃ
grāmaṇīḥ
(*
5
,
2
.
78
)
iti
nipātanāt
,
nayateḥ
pūrvapadāt
sajñāyām
agaḥ
(*
8
,
4
.
3
)
iti
ṇatvam
/
rāja
-
rāṭ
/
virāṭ
/
samrāṭ
/
mo
rāji
samaḥ
kvau
(*
8
,
2
.
35
)
iti
matvam
/
anyebhyo
'
pi
dr̥śyate
(*
3
,
2
.
178
),
kvip
ca
(*
3
,
2
.
76
)
iti
sāmānyena
vakṣyati
,
tasya
+
eva
ayaṃ
prapañcaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL