Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

mantre śveta-vaha-ukthaśas-puroāśo vin || PS_3,2.71 ||


_____START JKv_3,2.71:

śvetavaha ukthaśas puroḍāś ity etebhyo ṇvin pratyayo bhavati mantre viṣaye /
dhātu-upapada-samudāyā nipātyante alākṣaṇikakārya-siddhy-artham /
pratyayas tu vidhīyata eva /
śveta-śabde kartr̥-vācini upapade vaher dhātoḥ karaṇi kārake ṇvin pratyayo bhavati /
śvetā enaṃ vahanti śvetavā indraḥ /
uktha-śabde karmaṇi karaṇe upapade śaṃsater dhātoḥ ṇvin pratyayo bhavati, nalopaś ca nipātyate /
ukthāni śaṃsati, ukthair śaṃsati, ukthaśā yajamānaḥ /
dāśr̥ dāne ity etasya puraḥpūrvasya ḍatvam, karmaṇi ca pratyayaḥ /
puro dāśanta enaṃ proḍāḥ /
śvetavahādīnāṃ ḍaspadasya+iti vaktavyam /
śvetavobhyām /
śvetavobhiḥ /
padasya iti kim ? śvetavāhau /
śvetavāhaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL