Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
mantre sveta-vaha-ukthasas-purodaso nvin
Previous
-
Next
Click here to hide the links to concordance
mantre
śveta
-
vaha
-
ukthaśas
-
puro
ḍ
āśo
ṇ
vin
||
PS
_
3
,
2
.
71
||
_____
START
JKv
_
3
,
2
.
71
:
śvetavaha
ukthaśas
puroḍāś
ity
etebhyo
ṇvin
pratyayo
bhavati
mantre
viṣaye
/
dhātu
-
upapada
-
samudāyā
nipātyante
alākṣaṇikakārya
-
siddhy
-
artham
/
pratyayas
tu
vidhīyata
eva
/
śveta
-
śabde
kartr̥
-
vācini
upapade
vaher
dhātoḥ
karaṇi
kārake
ṇvin
pratyayo
bhavati
/
śvetā
enaṃ
vahanti
śvetavā
indraḥ
/
uktha
-
śabde
karmaṇi
karaṇe
vā
upapade
śaṃsater
dhātoḥ
ṇvin
pratyayo
bhavati
,
nalopaś
ca
nipātyate
/
ukthāni
śaṃsati
,
ukthair
vā
śaṃsati
,
ukthaśā
yajamānaḥ
/
dāśr̥
dāne
ity
etasya
puraḥpūrvasya
ḍatvam
,
karmaṇi
ca
pratyayaḥ
/
puro
dāśanta
enaṃ
proḍāḥ
/
śvetavahādīnāṃ
ḍaspadasya
+
iti
vaktavyam
/
śvetavobhyām
/
śvetavobhiḥ
/
padasya
iti
kim
?
śvetavāhau
/
śvetavāhaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL