Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
adyantavad ekasmin
Previous
-
Next
Click here to hide the links to concordance
ādyantavad
ekasmin
||
PS
_
1
,
1
.
21
||
_____
START
JKv
_
1
,
1
.
21
:
asahāyasay
ādyanta
-
upadiṣṭāni
kāryāṇi
na
sidhyanti
iti
ayam
-
atideśa
ārabhyate
/
saptamy
-
arthe
vatiḥ
/
ādāv
-
iva
ante
iva
ekasminn
-
api
kāryaṃ
bhavati
/
yathā
kartavyam
ity
atra
pratyaya
-
ādy
-
udāttatvaṃ
bhavati
,
evam
aupagavam
ity
atra
api
yathā
syāt
/
yathā
vr̥kṣābhyām
ity
atra
ato
'
ṅgasya
dīrghatvam
evam
ābhyām
,
ity
atra
api
yathā
syāt
/
ekasminn
-
iti
kim
/
sabhāsannayane
bhavaḥ
sābhāsannayanaḥ
,
ākāram
āśritya
vr̥ddha
-
sañjñā
na
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL