Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ādyantavad ekasmin || PS_1,1.21 ||


_____START JKv_1,1.21:

asahāyasay ādyanta-upadiṣṭāni kāryāṇi na sidhyanti iti ayam-atideśa ārabhyate /
saptamy-arthe vatiḥ /
ādāv-iva ante iva ekasminn-api kāryaṃ bhavati /
yathā kartavyam ity atra pratyaya-ādy-udāttatvaṃ bhavati, evam aupagavam ity atra api yathā syāt /
yathā vr̥kṣābhyām ity atra ato 'ṅgasya dīrghatvam evam ābhyām, ity atra api yathā syāt /
ekasminn-iti kim /
sabhāsannayane bhavaḥ sābhāsannayanaḥ, ākāram āśritya vr̥ddha-sañjñā na bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL