Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
brahma-bhruna-vrrtresu kvip
Previous
-
Next
Click here to hide the links to concordance
brahma
-
bhrū
ṇ
a-
vr
̥
tre
ṣ
u
kvip
||
PS
_
3
,
2
.
87
||
_____
START
JKv
_
3
,
2
.
87
:
karmaṇi
iti
vartate
/
brahmādiṣu
karmasu
upapadeṣu
hanter
dhātoḥ
kvip
pratyayo
bhavati
bhūte
/
brahmahā
/
brūṇahā
/
vr̥trahā
/
kimartham
idam
ucyate
yāvatā
sarvadhātubhyaḥ
kvip
vihita
eva
?
brahmādiṣu
hanteḥ
kvib
-
vacanaṃ
niyama
-
artham
/
caturvidhaś
ca
atra
niyama
iṣyate
/
brahmādiṣv
eva
hanteḥ
,
na
anyasminnaupapade
,
puruṣaṃ
hatavān
iti
/
brahmādiṣu
hanter
eva
,
na
anyasmāt
syāt
,
brahma
adhītavān
iti
/
brahmādiṣu
hanter
bhūtakāle
kvip
eva
na
anyaḥ
pratyayaḥ
,
tathā
bhūtakāle
eva
na
anyasmin
,
brahmāṇaṃ
hanti
haniṣyati
vā
iti
/
tad
etad
vakṣyamāṇa
-
bahula
-
grahaṇasya
purastāadapakarṣaṇāl
labhyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL