Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

niṣṭ || PS_3,2.102 ||


_____START JKv_3,2.102:

ktaktavatū niṣṭhā (*1,1.26) ity uktaṃ, sa niṣṭha-sañjñakaḥ pratyayo bhūte bhavati /
kr̥tam /
kr̥tavān /
bhuktam /
bhuktavān /
niṣṭhāyām itaretarāśrayatvād aprasiddhiḥ /
sañjñāyāṃ ktaktavatū bhāvyete, satoścānayoḥ sañjñāyā bhāvyam /
na+eṣa doṣaḥ /
bhāvinī sañjñā vijñāyate /
sa bhūte bhavati, yasyotpannasya niṣṭhā ity eṣā sañjñā bhavati /
samarthyāt ktaktavatvor vidhānam etat /
ādikarmaṇi niṣṭha vaktavyā /
prakr̥taḥ kaṭaṃ devadattaḥ /
prakr̥tavān kaṭaṃ devadattaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#234]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL