Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
nistha
Previous
-
Next
Click here to hide the links to concordance
ni
ṣṭ
hā
||
PS
_
3
,
2
.
102
||
_____
START
JKv
_
3
,
2
.
102
:
ktaktavatū
niṣṭhā
(*
1
,
1
.
26
)
ity
uktaṃ
,
sa
niṣṭha
-
sañjñakaḥ
pratyayo
bhūte
bhavati
/
kr̥tam
/
kr̥tavān
/
bhuktam
/
bhuktavān
/
niṣṭhāyām
itaretarāśrayatvād
aprasiddhiḥ
/
sañjñāyāṃ
ktaktavatū
bhāvyete
,
satoścānayoḥ
sañjñāyā
bhāvyam
/
na
+
eṣa
doṣaḥ
/
bhāvinī
sañjñā
vijñāyate
/
sa
bhūte
bhavati
,
yasyotpannasya
niṣṭhā
ity
eṣā
sañjñā
bhavati
/
samarthyāt
ktaktavatvor
vidhānam
etat
/
ādikarmaṇi
niṣṭha
vaktavyā
/
prakr̥taḥ
kaṭaṃ
devadattaḥ
/
prakr̥tavān
kaṭaṃ
devadattaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
234
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL