Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

upeyivān anāśvān anūcānaś ca || PS_3,2.109 ||


_____START JKv_3,2.109:

upeyivān anāśvān anūcāna ity ete śabdā nipātyante /
upapūrvād iṇaḥ kvasuḥ, dvirvacanam abhyāsa-dīrghatvaṃ tatsāmarthyād ekādeśa-pratibandhaḥ, tatra vasv eka-aj-ād-dhasām (*7,2.67) ity anekāctvādiṇ na prāpnoti, sa nipātyate, abhyāsasya śravaṇaṃ dhāturūpasya yaṇādeśaḥ /
upeyivān /
krādiniyamāt prāptaś ca vasv eka-aj-ād-dhasām (*7,2.67) iti pratiṣiddhaḥ, sa punar iṭ pratiprasūyate, tena ajādau na bhavati /
upeyuṣaḥ /
upeyuṣā /
na ca atra+upasargās tantram, anyopasarga-pūrvān nirupasargāc ca bhavaty eva /
samīyivān /
īyivān /
vāvacana-anuvr̥tteś ca pūrvaval luḍ-ādayo 'pi bhavanti /
upāgāt /
upait /
upepāya /
aśnāter nañpūrvāt kvasur nipatyate, iḍabhāvaś ca /
anāśvān /
nāśīt /
naśnāt /
nāśa /
vacer anupūrvāt kartari kānaj nipātyate /
anūcānaḥ /
anvavocat /
anvabravīt /
anūvāca //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL