Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
upeyivan anasvan anucanas ca
Previous
-
Next
Click here to hide the links to concordance
upeyivān
anāśvān
anūcānaś
ca
||
PS
_
3
,
2
.
109
||
_____
START
JKv
_
3
,
2
.
109
:
upeyivān
anāśvān
anūcāna
ity
ete
śabdā
nipātyante
/
upapūrvād
iṇaḥ
kvasuḥ
,
dvirvacanam
abhyāsa
-
dīrghatvaṃ
tatsāmarthyād
ekādeśa
-
pratibandhaḥ
,
tatra
vasv
eka
-
aj
-
ād
-
dhasām
(*
7
,
2
.
67
)
ity
anekāctvādiṇ
na
prāpnoti
,
sa
nipātyate
,
abhyāsasya
śravaṇaṃ
dhāturūpasya
yaṇādeśaḥ
/
upeyivān
/
krādiniyamāt
prāptaś
ca
vasv
eka
-
aj
-
ād
-
dhasām
(*
7
,
2
.
67
)
iti
pratiṣiddhaḥ
,
sa
punar
iṭ
pratiprasūyate
,
tena
ajādau
na
bhavati
/
upeyuṣaḥ
/
upeyuṣā
/
na
ca
atra
+
upasargās
tantram
,
anyopasarga
-
pūrvān
nirupasargāc
ca
bhavaty
eva
/
samīyivān
/
īyivān
/
vāvacana
-
anuvr̥tteś
ca
pūrvaval
luḍ
-
ādayo
'
pi
bhavanti
/
upāgāt
/
upait
/
upepāya
/
aśnāter
nañpūrvāt
kvasur
nipatyate
,
iḍabhāvaś
ca
/
anāśvān
/
nāśīt
/
naśnāt
/
nāśa
/
vacer
anupūrvāt
kartari
kānaj
nipātyate
/
anūcānaḥ
/
anvavocat
/
anvabravīt
/
anūvāca
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL