Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

anadyatane la || PS_3,2.111 ||


_____START JKv_3,2.111:

bhūte ity eva /
anadyatane iti bahuvrīhi-nirdeśaḥ /
avidyamānādyatane bhūte 'rthe vartamānād dhātor laṅ pratyayo bhavati /
akarot /
aharat /
bahuvrīhi-nirdeśaḥ kim arthaḥ ? adya hyo abhukṣmahi iti vyāmiśre bhūt /
parokṣe ca lokavijñāte prayoktur darśana-viṣaye laṅ vaktavyaḥ /
aruṇadyavanaḥ sāketam /
aruṇad yavano mādyamikān iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL