Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vibhāā sākāke || PS_3,2.114 ||


_____START JKv_3,2.114:

yadi iti na anuvartate /
ubhayatra vibhāśeyam /
abhijñā-vacane upapade yac-chabda-sahite kevale ca vibhāṣā lr̥ṭ pratyayo bhavati, sākāṅkṣaś cet prayoktā /
lakṣya-lakṣaṇayoḥ sambandhe prayoktur ākāṅkṣā bhavati /
abhijānasi devadatta kaśmīreṣu vatsyāmas tatra udanaṃ bhokṣyāmahe /
abhijānāsi devadatta magadheṣu vatsyāmaḥ, tatra udanaṃ bhokṣyāmahe /
yadi khalv api - abhijānāsi devadatta yat kaśmīreṣu vatsyāmaḥ, yat tatra udanaṃ bhokṣyāmahe /
abhijānasi devadatta yat kaśmīreṣv avasāma, yat tatra udanam abhuñjmahi /
vāso lakṣaṇaṃ, bhojanaṃ lakṣyam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL