Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
vibhasa sakankse
Previous
-
Next
Click here to hide the links to concordance
vibhā
ṣ
ā
sākā
ṅ
k
ṣ
e
||
PS
_
3
,
2
.
114
||
_____
START
JKv
_
3
,
2
.
114
:
yadi
iti
na
anuvartate
/
ubhayatra
vibhāśeyam
/
abhijñā
-
vacane
upapade
yac
-
chabda
-
sahite
kevale
ca
vibhāṣā
lr̥ṭ
pratyayo
bhavati
,
sākāṅkṣaś
cet
prayoktā
/
lakṣya
-
lakṣaṇayoḥ
sambandhe
prayoktur
ākāṅkṣā
bhavati
/
abhijānasi
devadatta
kaśmīreṣu
vatsyāmas
tatra
udanaṃ
bhokṣyāmahe
/
abhijānāsi
devadatta
magadheṣu
vatsyāmaḥ
,
tatra
udanaṃ
bhokṣyāmahe
/
yadi
khalv
api
-
abhijānāsi
devadatta
yat
kaśmīreṣu
vatsyāmaḥ
,
yat
tatra
udanaṃ
bhokṣyāmahe
/
abhijānasi
devadatta
yat
kaśmīreṣv
avasāma
,
yat
tatra
udanam
abhuñjmahi
/
vāso
lakṣaṇaṃ
,
bhojanaṃ
lakṣyam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL