Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
latah satrr-sanacav aprathama-samanadhikarane
Previous
-
Next
Click here to hide the links to concordance
la
ṭ
a
ḥ
śatr
̥
-
śānacāv
aprathamā
-
samānādhikara
ṇ
e
||
PS
_
3
,
2
.
124
||
_____
START
JKv
_
3
,
2
.
124
:
laṭaḥ
śatr̥śānacau
ity
etāv
ādeśau
bhavataḥ
,
aprathamāntena
cet
tasya
sāmānādhikaraṇyaṃ
bhavati
/
pacantaṃ
devadattaṃ
paśya
/
pacamānaṃ
devadattaṃ
paśya
/
pacatā
kr̥tam
/
pacamanena
kr̥tam
/
aprathamā
-
samānādhikaraṇe
iti
kim
?
devadattaḥ
pacati
/
laṭ
iti
vartamane
punar
laṅ
-
grahaṇam
adhikavidhāna
-
artham
/
kvacit
prathamā
-
samānādhikaraṇe
'
pi
bhavati
/
san
brāhmaṇaḥ
/
asti
brāhmaṇaḥ
/
vidyamānaḥ
brāhmaṇaḥ
/
vidyate
brāhmaṇaḥ
/
juhvat
/
juhoti
/
adhīyānaḥ
/
adhīte
//
māṅyākrośe
/
mā
pacan
/
mā
pacamānaḥ
/
kecid
vibhāṣā
-
grahaṇam
anuvartayanti
na
-
nvor
vibhāṣā
(*
3
,
2
.
121
)
iti
/
sā
ca
vyavasthitā
/
tatra
yathā
-
darśanaṃ
prayogā
netavyāḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL