Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
laksana-hetvoh kriyayah
Previous
-
Next
Click here to hide the links to concordance
lak
ṣ
a
ṇ
a-
hetvo
ḥ
kriyāyā
ḥ
||
PS
_
3
,
2
.
126
||
_____
START
JKv
_
3
,
2
.
126
:
lakṣyate
cihnyate
tal
lakṣaṇam
/
janako
hetuḥ
/
dhātv
-
artha
-
viśeṣaṇaṃ
caitat
/
l
akṣaṇe
hetau
ca
arthe
vartamanāda
dhātoḥ
parasya
laṭaḥ
śatr̥śānacau
ādeśau
bhavataḥ
,
tau
cel
lakṣaṇa
-
hetū
kriyā
-
viṣayau
bhavataḥ
/
lakṣaṇe
-
śayānā
bhuñjate
yavanāḥ
/
tiṣṭhanto
'
nuśāsati
gaṇakāḥ
/
hetau
-
arjayan
vasati
/
adhīyāno
vasati
/
laṣaṇahetvoḥ
iti
kim
?
pacati
,
paṭhati
/
kriyāyāḥ
iti
kim
?
dravya
-
guṇayor
mā
bhūt
/
yaḥ
kampate
so
'
śvatthaḥ
/
yad
utplavate
tal
laghu
/
yan
niṣīdati
tad
guru
/
lakṣaṇa
-
hetvoḥ
iti
nirdeśaḥ
pūrva
-
nipāta
-
vyabhicāra
-
liṅgam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
239
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL