Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

lakaa-hetvo kriyāyā || PS_3,2.126 ||


_____START JKv_3,2.126:

lakṣyate cihnyate tal lakṣaṇam /
janako hetuḥ /
dhātv-artha-viśeṣaṇaṃ caitat /
l akṣaṇe hetau ca arthe vartamanāda dhātoḥ parasya laṭaḥ śatr̥śānacau ādeśau bhavataḥ, tau cel lakṣaṇa-hetū kriyā-viṣayau bhavataḥ /
lakṣaṇe - śayānā bhuñjate yavanāḥ /
tiṣṭhanto 'nuśāsati gaṇakāḥ /
hetau - arjayan vasati /
adhīyāno vasati /
laṣaṇahetvoḥ iti kim ? pacati, paṭhati /
kriyāyāḥ iti kim ? dravya-guṇayor bhūt /
yaḥ kampate so 'śvatthaḥ /
yad utplavate tal laghu /
yan niṣīdati tad guru /
lakṣaṇa-hetvoḥ iti nirdeśaḥ pūrva-nipāta-vyabhicāra-liṅgam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#239]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL