Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ā kve tacchīla-taddharma-tatsādhukāriu || PS_3,2.134 ||


_____START JKv_3,2.134:

bhrāja-bhāsa-dhurvi-dyuta-ūrji-pr̥̄-ju-grāvastuvaḥ kvip (*3,2.177) iti kvipaṃ vakṣyati /
ā etasmāt kvip saṃ-śabdād yānita ūrdhvam-anukramiṣyāmas tacchīlādiṣu kartr̥ṣu te veditavyāḥ /
abhividhau ca ayam āṅ /
tena kvipo 'py ayam artha-nirdeśaḥ /
taditi dhātv-arthaḥ śīlādi viśeṣaṇatvena nirdiśyate /
tacchīlo yaḥ svabhāvataḥ phala-nirapekṣas tatra pravartate /
taddharmā tadācāraḥ, yaḥ svadharme mamāyamiti pravartate vināpi śīlena /
tatsādhukarī yo dhātv-arthaṃ sādhu karoti /
uttaratraiva+udāhariṣyāmaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL