Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
a kveh tacchila-taddharma-tatsadhukarisu
Previous
-
Next
Click here to hide the links to concordance
ā
kve
ḥ
tacchīla
-
taddharma
-
tatsādhukāri
ṣ
u
||
PS
_
3
,
2
.
134
||
_____
START
JKv
_
3
,
2
.
134
:
bhrāja
-
bhāsa
-
dhurvi
-
dyuta
-
ūrji
-
pr̥
̄-
ju
-
grāvastuvaḥ
kvip
(*
3
,
2
.
177
)
iti
kvipaṃ
vakṣyati
/
ā
etasmāt
kvip
saṃ
-
śabdād
yānita
ūrdhvam
-
anukramiṣyāmas
tacchīlādiṣu
kartr̥ṣu
te
veditavyāḥ
/
abhividhau
ca
ayam
āṅ
/
tena
kvipo
'
py
ayam
artha
-
nirdeśaḥ
/
taditi
dhātv
-
arthaḥ
śīlādi
viśeṣaṇatvena
nirdiśyate
/
tacchīlo
yaḥ
svabhāvataḥ
phala
-
nirapekṣas
tatra
pravartate
/
taddharmā
tadācāraḥ
,
yaḥ
svadharme
mamāyamiti
pravartate
vināpi
śīlena
/
tatsādhukarī
yo
dhātv
-
arthaṃ
sādhu
karoti
/
uttaratraiva
+
udāhariṣyāmaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL