Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
trrn
Previous
-
Next
Click here to hide the links to concordance
tr
̥
n
||
PS
_
3
,
2
.
135
||
_____
START
JKv
_
3
,
2
.
135
:
sarvadhātubhyaḥ
tr̥n
-
pratyayo
bhavati
tacchīlādiṣu
kartr̥ṣu
/
nakāraḥ
svara
-
arthaḥ
/
tacchīle
tāvat
-
kartā
kaṭān
/
vaditā
janāpavādān
/
taddharmaṇi
-
muṇḍayitāraḥ
śrāviṣṭhāyanāḥ
bhavanti
vadhūmūḍhām
/
annamapahartāraḥ
āhvarakāḥ
bhavanti
śrāddhe
siddhe
/
unnetāraḥ
taulvalāyanāḥ
bhavanti
putre
jāte
/
tatsādhukāriṇi
-
kartākaṭam
/
gantā
kheṭam
/
tr̥nvidhāv
r̥tvikṣu
ca
anupasargasya
/
hotā
/
potā
/
anupasargasya
iti
kim
?
udgātā
/
pratihartā
/
tr̥j
eva
bhavati
/
svare
viśeṣaḥ
/
nayateḥ
ṣuk
ca
/
neṣṭā
/
[#
241
]
tviṣer
devatāyām
akāraś
ca
+
upadhāyā
aniṭtvaṃ
ca
/
tvaṣṭā
/
kṣadeś
ca
niyukte
/
kṣattā
/
kvacid
adhikr̥ta
ucyate
/
chandasi
tr̥c
ca
/
kṣatr̥bhyaḥ
saṅgrahītr̥bhyaḥ
/
svare
viśeṣaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
ala
ṅ
-
kr
̥
ñ-
nirākr
̥
ñ-
prajana
-
utpaca
-
utpata
-
unm
ada-
rucy
-
apatrapa
-
vr
̥
tu-
vr
̥
dhu-
saha
-
cara
i
ṣṇ
uc
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL