Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
gla-ji-sthas ca ksnuh
Previous
-
Next
Click here to hide the links to concordance
glā
-
ji
-
sthaś
ca
k
ṣ
nu
ḥ
||
PS
_
3
,
2
.
139
||
_____
START
JKv
_
3
,
2
.
139
:
chandasi
iti
nivr̥ttam
/
glā
ji
sthā
ity
etebhyo
dhātubhyaḥ
,
cakārāt
bhuvaś
ca
tacchīlādiṣu
kṣnuḥ
pratyayo
bhavati
/
glāsnuḥ
/
jiṣṇuḥ
/
sthāsnuḥ
/
bhūṣṇuḥ
/
giccāyaṃ
pratyayo
na
kit
/
tena
sthaḥ
īkāro
na
bhavati
/
kṅiti
ca
(*
1
,
1
.
5
)
ity
atra
gakāro
'
pi
cartvabhūto
nirdiśyate
,
tena
guṇo
na
bhavati
/
śryukaḥ
kiti
(*
7
,
2
.
11
)
ity
atra
api
gakaro
nirdiśyate
,
tena
bhuva
iḍ
na
bhavati
/
[#
242
]
kṣtorgittvān
na
stha
īkāraḥ
kaṅitorītvaśāsanāt
/
guṇābhāvastriṣu
smāryaḥ
śryuko
'
niṭtvaṃ
gakoritoḥ
//
daṃśeśchandasy
upasaṅkhyānam
/
daṃkṣṇavaḥ
paśavaḥ
/
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL