Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

glā-ji-sthaś ca knu || PS_3,2.139 ||


_____START JKv_3,2.139:

chandasi iti nivr̥ttam /
glā ji sthā ity etebhyo dhātubhyaḥ, cakārāt bhuvaś ca tacchīlādiṣu kṣnuḥ pratyayo bhavati /
glāsnuḥ /
jiṣṇuḥ /
sthāsnuḥ /
bhūṣṇuḥ /
giccāyaṃ pratyayo na kit /
tena sthaḥ īkāro na bhavati /
kṅiti ca (*1,1.5) ity atra gakāro 'pi cartvabhūto nirdiśyate, tena guṇo na bhavati /
śryukaḥ kiti (*7,2.11) ity atra api gakaro nirdiśyate, tena bhuva iḍ na bhavati /

[#242]

kṣtorgittvān na stha īkāraḥ kaṅitorītvaśāsanāt /
guṇābhāvastriṣu smāryaḥ śryuko 'niṭtvaṃ gakoritoḥ //
daṃśeśchandasy upasaṅkhyānam /
daṃkṣṇavaḥ paśavaḥ /


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL