Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
sam-ity astabhyo ghinun
Previous
-
Next
Click here to hide the links to concordance
śam
-
ity
a
ṣṭ
ābhyo
ghinu
ṇ
||
PS
_
3
,
2
.
141
||
_____
START
JKv
_
3
,
2
.
141
:
iti
śabdaḥ
ādy
-
arthaḥ
/
śamādibhyo
dhātubhyo
'
ṣṭābhyaḥ
tacchīlādiṣu
kartr̥ṣu
ghinuṇ
pratyayo
bhavati
/
śama
upaśame
ity
ataḥ
prabhr̥ti
madī
harṣe
ity
evam
antaḥ
śamādir
divādyantargaṇaḥ
/
ghakāra
uttaratra
kutva
-
arthaḥ
/
ukāra
uccāraṇa
-
arthaḥ
/
ṇakāro
vr̥ddhy
-
arthaḥ
/
śamī
/
tamī
/
damī
/
śramī
/
bhramī
/
klamī
/
pramādī
/
unmādī
/
aṣṭābhyaḥ
iti
kim
?
asitā
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
sa
ṃ
pr
̥
ca-
anurudha
-
ā
ṅ
yama-
ā
ṅ
yasa-
parisr
̥
-
sa
ṃ
sr
̥
ja-
paridevi
-
sa
ṃ
jvara-
parik
ṣ
ipa-
parira
ṭ
a-
parivada
-
paridaha
-
parimuha
-
du
ṣ
a-
dvi
ṣ
a-
druha
-
duha
-
yuja
-
ākrī
ḍ
a-
vivica
-
tyaja
-
raja
-
bhaja
-
aticara
-
apacara
-
āmu
ṣ
a-
abhyāhanaś
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL