Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
ju-cankramya-dandramya-srr-grrdhi-jvala-suca-lasa-pata-padah
Previous
-
Next
Click here to hide the links to concordance
ju
-
ca
ṅ
kramya-
dandramya
-
sr
̥
-
gr
̥
dhi-
jvala
-
śuca
-
la
ṣ
a-
pata
-
pada
ḥ
||
PS
_
3
,
2
.
150
||
_____
START
JKv
_
3
,
2
.
150
:
ju
-
praghr̥tibhyo
dhatubhyo
yuc
pratyayo
bhavati
tacchīlādiṣu
kartr̥ṣu
/
ju
iti
sautro
dhatuḥ
/
javanaḥ
/
caṅkramaṇaḥ
/
dandramaṇaḥ
/
saraṇaḥ
/
gardhanaḥ
/
jvalanaḥ
/
śocanaḥ
/
laṣaṇaḥ
/
patanaḥ
/
padanaḥ
/
calanārthānāṃ
padeś
ca
grahaṇaṃ
sakarmaka
-
artham
iha
/
jñāpana
-
arthaṃ
ca
padi
-
grahaṇam
anye
varṇayanti
,
tācchīlikeṣu
mitho
vā
+
asarūpa
-
vidhir
na
asti
iti
/
tena
alaṅkr̥ñaḥ
tr̥n
na
bhavati
alaṅkartā
iti
/
tathā
hi
paderukañā
viśeṣa
-
vihitena
sāmānya
-
vihitasya
yuco
'
sarūpatvāt
samāveśo
bhavedeva
,
kim
anena
vidhānena
?
jñāpana
-
arthaṃ
punar
vidhīyate
/
prāyikaṃ
ca
+
etad
jñāpakam
/
kvacit
samāveśa
iṣyata
eva
,
gantā
kheṭaṃ
vikatthanaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL