Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
bahu-gana-vatu-dati sankhya
Previous
-
Next
Click here to hide the links to concordance
bahu
-
ga
ṇ
a-
vatu
-
ḍ
ati
sa
ṅ
khyā
||
PS
_
1
,
1
.
23
||
_____
START
JKv
_
1
,
1
.
23
:
bahu
gaṇa
vatu
ity
eta
saṅkhyā
-
sañjñā
bhavanti
/
bahukr̥tvaḥ
/
bahudhā
/
bahukaḥ
/
bahuśaḥ
/
gaṇakr̥tvaḥ
/
gaṇadhā
/
gaṇakaḥ
/
gaṇaśaḥ
/
tāvatkr̥tvaḥ
/
tāvaddhā
/
tāvatkaḥ
/
tāvacchaḥ
/
katikr̥tvaḥ
/
katidhā
/
katikaḥ
/
katiśaḥ
/
bahu
-
gaṇa
-
śabdayor
vaipulye
saṅghe
ca
vartamānayor
iha
grahaṇaṃ
nāsti
,
saṅkhyā
-
vācinor
eva
/
bhūryādīnāṃ
nivr̥tty
-
arthaṃ
saṅkhyā
-
sañjñā
vidhīyate
/
[#
13
]
ardha
-
pūrva
-
padaśca
pūraṇa
-
pratyayāntaḥ
saṅkhyā
-
sañjño
bhavati
iti
vaktavyaṃ
samāsakan
vidhy
-
artham
/
ardha
-
pañcama
-
śūrpaḥ
/
ardhaṃ
pañcamaṃ
yeśām
iti
bahuvrīhau
kr̥te
ardha
-
pañcamaiḥ
śūrpaiḥ
krītaḥ
/
taddhita
-
artha
-
iti
samāsaḥ
/
tatra
dik
-
saṅkhye
sañjñāyām
(*
2
,
1
.
50
)
ity
anuvr̥ttes
tataḥ
saṅkhyā
-
pūrvasya
dvigu
-
sañjñāyāṃ
śūrpād
añ
anyatarasyām
(*
5
,
1
.
26
)
iti
añ
ṭhañ
ca
/
adhyardha
-
pūrva
-
dvigor
lug
-
asañjñāyām
(*
5
,
1
.
28
)
iti
luk
/
ardha
-
pañcamakaḥ
/
saṅkhyā
-
pradeśāḥ
-
saṅkhyā
vaṃśyena
(*
2
,
1
.
19
)
ity
evam
ādayaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
12
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL