Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

san-āśasa-bhika u || PS_3,2.168 ||


_____START JKv_3,2.168:

san iti sanpratyayānto gr̥hyate na sanirdhātuḥ, anabhidhānāt vyāptinyāyād /
sannantebhyo dhātubhyaḥ āśaṃser bhikṣeś ca tacchīlādiṣu kartr̥ṣu uḥ pratyayo bhavati /
cikīrṣuḥ /
jihīrṣuḥ /
āśaṃsuḥ /
bhikṣuḥ /
āṅaḥ śasi icchāyām ity asya grahaṇaṃ, na śaṃṣeḥ stuty-arthasya //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL