Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
ad-rr-gama-hana-janah ki-kinau lit ca
Previous
-
Next
Click here to hide the links to concordance
ād
-
r
̥
-
gama
-
hana
-
jana
ḥ
ki
-
kinau
li
ṭ
ca
||
PS
_
3
,
2
.
171
||
_____
START
JKv
_
3
,
2
.
171
:
ā
-
kārāntebhyaḥ
r̥
-
varṇāntebhyaḥ
gama
hana
jana
ity
etebhyaś
ca
chandasi
viṣaye
tacchīlādiṣu
ki
-
kinau
pratayau
bhavataḥ
/
liṅvac
ca
tau
bhavataḥ
/
āt
iti
takāro
mukha
-
sukha
-
arthaḥ
,
na
tvayaṃ
aparaḥ
,
mā
bhūttād
api
paraḥ
taparaḥ
iti
r̥kāre
tatkāla
-
grahaṇam
/
papiḥ
somaṃ
dadirgāḥ
/
dadathuḥ
mitrāvaruṇā
taturim
mitrāvaruṇau
taturiḥ
/
dūre
hy
adhvā
jaguriḥ
/
jagmiryuvā
/
jaghnirvr̥tra
/
jajñi
bijam
/
atha
kimarthaṃ
kittvam
,
yāvatā
asaṃyogāl
liṭ
kit
(*
1
,
2
.
5
)
iti
kittvaṃ
siddham
eva
?
r̥cchaty
-
r̥
-
r̥tām
(*
7
,
4
.
11
)
iti
liṭi
guṇaḥ
pratiṣedha
-
viṣaya
ārabhyate
,
tasya
api
bādhana
-
arthaṃ
kittvam
/
ki
-
kināv
utsargaś
chandasi
sadādibhyo
darśanāt
/
sediḥ
/
nemiḥ
/
bhāṣāyāṃ
dhañkr̥ñsr̥janigaminamibhyaḥ
ki
-
kinau
vaktavyau
/
didhiḥ
/
cakriḥ
/
sastriḥ
/
jajñiḥ
/
jagmiḥ
/
nemiḥ
/
sahivahicalipatibhyo
yaṅ
-
antebhyaḥ
ki
-
kinau
vaktavyau
/
dīrgho
'
kitaḥ
(*
7
,
4
.
83
)
sāsahiḥ
/
vāvahiḥ
/
cācaliḥ
/
pāpatiḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL