Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ād-r̥-gama-hana-jana ki-kinau li ca || PS_3,2.171 ||


_____START JKv_3,2.171:

ā-kārāntebhyaḥ -varṇāntebhyaḥ gama hana jana ity etebhyaś ca chandasi viṣaye tacchīlādiṣu ki-kinau pratayau bhavataḥ /
liṅvac ca tau bhavataḥ /
āt iti takāro mukha-sukha-arthaḥ, na tvayaṃ aparaḥ, bhūttād api paraḥ taparaḥ iti r̥kāre tatkāla-grahaṇam /
papiḥ somaṃ dadirgāḥ /
dadathuḥ mitrāvaruṇā taturim mitrāvaruṇau taturiḥ /
dūre hy adhvā jaguriḥ /
jagmiryuvā /
jaghnirvr̥tra /
jajñi bijam /
atha kimarthaṃ kittvam, yāvatā asaṃyogāl liṭ kit (*1,2.5) iti kittvaṃ siddham eva ? r̥cchaty--r̥tām (*7,4.11) iti liṭi guṇaḥ pratiṣedha-viṣaya ārabhyate, tasya api bādhana-arthaṃ kittvam /
ki-kināv utsargaś chandasi sadādibhyo darśanāt /
sediḥ /
nemiḥ /
bhāṣāyāṃ dhañkr̥ñsr̥janigaminamibhyaḥ ki-kinau vaktavyau /
didhiḥ /
cakriḥ /
sastriḥ /
jajñiḥ /
jagmiḥ /
nemiḥ /
sahivahicalipatibhyo yaṅ-antebhyaḥ ki-kinau vaktavyau /
dīrgho 'kitaḥ (*7,4.83) sāsahiḥ /
vāvahiḥ /
cācaliḥ /
pāpatiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL