Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

bhrāja-bhāsa-dhurvi-dyuta-urji-pr̥̄-jugrāvastuva kvip || PS_3,2.177 ||


_____START JKv_3,2.177:

bhrājādibhyaḥ dhātubhyas tacchīlādiṣu kartr̥ṣu kvip pratyayo bhavati /
vibhrāṭ, vibhrājau, vibhrājaḥ /
bhāḥ, bhāsau, bhasaḥ /
dhūḥ, dhurau, dhuraḥ /
vidyut, vidyutau, vidyutaḥ /
ūrk, ūrjau, ūrjaḥ /
pūḥ, purau, puraḥ /
javater dīrghaś ca nipātyate /
jūḥ juvau, juvaḥ /
grāvastut, grāvastutau, grāvastutaḥ /
kimartham idam ucyate, yāvatā anyebhyo 'pi dr̥śyante (*3,2.75), kvip ca (*3,2.76) iti kvip siddha eva ? tācchīlikair bādhyate /
'sarūpavidhir na asti ity uktam /
atha tu prāyikam etat /
tatas tasya+eva ayaṃ prapñcaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL