Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
bhraja-bhasa-dhurvi-dyuta-urji-prr--jugravastuvah kvip
Previous
-
Next
Click here to hide the links to concordance
bhrāja
-
bhāsa
-
dhurvi
-
dyuta
-
urji
-
pr
̥̄
-
jugrāvastuva
ḥ
kvip
||
PS
_
3
,
2
.
177
||
_____
START
JKv
_
3
,
2
.
177
:
bhrājādibhyaḥ
dhātubhyas
tacchīlādiṣu
kartr̥ṣu
kvip
pratyayo
bhavati
/
vibhrāṭ
,
vibhrājau
,
vibhrājaḥ
/
bhāḥ
,
bhāsau
,
bhasaḥ
/
dhūḥ
,
dhurau
,
dhuraḥ
/
vidyut
,
vidyutau
,
vidyutaḥ
/
ūrk
,
ūrjau
,
ūrjaḥ
/
pūḥ
,
purau
,
puraḥ
/
javater
dīrghaś
ca
nipātyate
/
jūḥ
juvau
,
juvaḥ
/
grāvastut
,
grāvastutau
,
grāvastutaḥ
/
kimartham
idam
ucyate
,
yāvatā
anyebhyo
'
pi
dr̥śyante
(*
3
,
2
.
75
),
kvip
ca
(*
3
,
2
.
76
)
iti
kvip
siddha
eva
?
tācchīlikair
bādhyate
/
vā
'
sarūpavidhir
na
asti
ity
uktam
/
atha
tu
prāyikam
etat
/
tatas
tasya
+
eva
ayaṃ
prapñcaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL