Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
2
mati-buddhi-puja-arthebhyas ca
Previous
-
Next
Click here to hide the links to concordance
mati
-
buddhi
-
pūjā
-
arthebhyaś
ca
||
PS
_
3
,
2
.
188
||
_____
START
JKv
_
3
,
2
.
188
:
matiḥ
icchā
/
buddhiḥ
jñānam
/
pūjā
sakāraḥ
/
etad
arthebhyaś
ca
dhātubhyo
vartamāna
-
arthe
kta
-
pratyayo
bhavati
/
rājñāṃ
mataḥ
/
rājñām
iṣṭaḥ
/
rājñāṃ
buddhaḥ
/
rājñāṃ
jñātaḥ
/
rājñāṃ
pūjitaḥ
/
rājñām
arcitaḥ
/
anukta
-
samuccaya
-
arthaś
cakāraḥ
/
śīlito
rakṣitaḥ
kṣānta
ākruṣṭo
juṣṭa
ity
api
/
ruṣṭaś
ca
ruṣitaścobhāvabhivyāhr̥ta
ity
api
//
1
//
hr̥ṣṭatuṣṭau
tathā
kāntas
tathobhau
saṃyatodyatau
/
kaṣṭaṃ
bhaviṣyati
ity
āhur
amr̥taḥ
pūrvavat
samr̥taḥ
//
2
//
kaṣṭaḥ
iti
bhaviṣyati
kāle
/
amr̥taḥ
iti
pūrvavat
/
vartamāne
ity
arthaḥ
/
tathā
suptaḥ
,
śayitaḥ
,
āśitaḥ
,
liptaḥ
,
tr̥ptaḥ
ity
evam
ādayo
'
pi
vartamāne
dr̥aṣṭavyāḥ
//
itiśrījayādityaviracitāyāṃ
kāśikāyāṃ
vr̥ttau
tr̥tīyādhyāyasya
dvitīyaḥ
pādaḥ
//
______________________________________________________
tr̥tīyādhyāyasya
tr̥tīyaḥ
padaḥ
/
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
253
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL